पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८०) बृहत्पाराशरहोरोत्तरमागे- सूर्यो राशिपूर्वापरार्धतः ।। शनिशुक्ररचंद्रज्ञगुरदः शिशि रादिषु ॥ ५१ ॥ अर्को ग्रीष्मस्ततोऽन्यैर्वा वाऽयमादृतुरेव टीका । मकरराशितः षड्राशिवर्तमानः सूर्यश्चेद्रुत्तरायणं तथा कर्कराशितः षड्राशिव- र्तमानः सूर्यवेदक्षिणायनमिति मश्नलझजन्माभ्यामयनं ज्ञेयं अथ राशिपू- वतः एतदुक्तं भवति मकरादिपट्टाशि सशिपूर्वा कर्कादिषज्ञाशिष रा श्यपरा] वर्तमानाः क्रमाच्छाशुकारचंद्रगुरवः संति चेद्राशिपयांशविभा- गेन शिशिरादिऋतुक्रमो जन्मनि ज्ञेयः तथा मकरकुंभमीन मेषवृष मिथुरा- शिपूर्वार्वे शनिवेच्छिशिर ऋतुः तथा शक हसंतः तथा मौमवेद्ग्रीष्मः तथा चंद्रश्वेद्वर्षा तथा बुधवेच्छस्त् तथा गुरुथेद्धेमंतः एवं कर्कादिराशिषट्कोस- राधे क्रमाच्छन्यादिषु स एव कमो शेयः इति अयं महाणां योगः प्रश्नजन्म- लमयोरेव ऋतुसूचको ज्ञेयः यथा मकरं जन्मला प्रश्न वा तत्र पूर्वा शन्याद्यन्यतमे शिशिराधन्यतमः एवं कर्कादिषट्क्कान्यतमलमे सति रात्रो- तरार्धे शन्याद्यन्यतमेऽपि शिशिराद्यन्यतम ऋतु इति ।। ५१।। अर्के इति सा- सदि ग्रीष्मः ततोन्यैः क्रमशः ऋतक इति वा एतदुक्तं भवति । लङ्गे रव्यादिशुक्रांतषड्महान्यतमे क्रमशो श्रीष्माद्यन्यतमः कमाह- तुः इति वेति अथ तत्रापि अयनादृतुः समकक्योंदितः सूर्य इति पूर्वोक्तावनः भाषा । छः राशितक सूर्य हात्रे वो उच्चरायण, कर्केसे छः राशितक सूर्य होंगे तो दक्षिणा- यह जानना अब ऋतुज्ञान कहते हैं. मझलन, जन्मला, मकर, कुंभ, मीन, मेष, वृषभ, मिथुन राशि के पूर्वार्धमें शनि होवे तो शिशिर ऋतु जानना. वैसा शुक्र होने तो वसंत जानना, मंगल होवे तो ग्रीष्म जानना चंद्र हो तो वर्षा जानना बुध तो शरत् जानना शुरू होने ती हेमंत जानना. इस रीति से कर्क, सिंह, कन्या, तुला, वृश्चिक, धन इनोंके उत्तरार्ध में पूर्वसरीखे शनि आदि ग्रह होतो पूर्वी कहे हुवे ऋतु जानना बहुधा यह नष्टपत्रिका करनेका विषय है।। ५.१ ५ में सूर्य हो तो श्रीऋतु, चंद्र होये तो व, मंगल होती शस्त, बुध होतो हे गुरु होतो शिशिर, शुक्र होदे तो बसंत खाना, अथवा शुक्र,