पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

643. 644. 645. 646. 647 648. 649. 650. Bhagavadgita Word-Index Pt. II -A ( a ) बहुविधाः । ( ६ ) बहवः शाखाः यासी ताः बहुशाखाः । (७) [विप्रहपद्धत्ये 'उदर' (१) शब्दो दृष्टव्यः] । बहुदंष्ट्रा-बहुदंष्ट्राकरालम्- [विग्रहपद्धत्यै 'कराल' (२) शब्दः दृष्टव्यः] । बहुल – (१) क्रिया विशेषबहुलाम् । (२) बहुलायासम् । – (१-२ ) [विग्रहपद्धतिभ्यां ‘क्रियाविशेष', 'आयास' शब्दो क्रमेण दृष्टव्यौ] | बान्धव – स्वबान्धवान्– स्वस्य (आत्मनः) बान्धवाः स्वबान्धवाः, तान् । बाहु - (१) अनन्तबाहुम् | (२) बहुबाहूरूपादम्। (३) महाबाहुः । (४) महाबाहो । (५) सहस्रबाहो। – ( १ २ ) [विग्रहपद्धतिभ्यां 'अनन्त' (१), 'उक' शब्दी क्रमेण दृष्टयौ] ( ३-४ ) महान्ती बाहू यस्य सः महाबाहुः; महाबाहो इति संबोधने । ( ५ ) सहस्राः (असंख्येयाः) ब्राइवः यस्य सः सहस्रबाहुः; सहस्रबाहो इति संबोधने । बाह्रदरवक्वनेत्र - अनेक बाहूदरवक्त्रनेत्रम् - [विग्रहपद्धत्यै 'अनेक' (२) शब्दो दृष्टव्यः] । बाह्य - बाह्यस्पर्शेषु- बाह्याच ते स्पर्शाश्च (शब्दादयो विषयाः) बाह्यस्पर्शाः, तेषु । बीज - बीजप्रदः - [विप्रहपद्धत्यै 'प्रद' (३) शब्दो दृष्टव्यः] । । बुद्धि - (१) अबुद्धयः । (२) अल्पबुद्धयः । (३) असक्तबुद्धिः । (४) तद्बुद्धयः । (५) दुर्बुद्धेः । (६) बुद्धिप्रायम् । (७) बुद्धिनाशः । (८) बुद्धिनाशात् । (९) बुद्धि- भेदम् । (१०) बुद्धियुक्तः । (११) बुद्धियुक्ताः । (१२) बुद्धियोगम् । (१३) बुद्धि- योगात् । (१४) बुद्धिसंयोगम् । (१५) मध्यर्पितमनोबुद्धिः । (१६) यतेन्द्रियमनोबुद्धिः । (१७) समबुद्धयः । (१८) समबुद्धिः । (१९) स्थिरबुद्धिः । - ( १ ) बुद्धिः येषु न विद्यते ते अबुद्धयः। (२८) [विद्दपद्धतिभ्यः 'अल्प' (१), 'असक्त' (१), 'तद्' (१०), ‘दुष्ट' (२), ‘ब्राह्म', 'नाश' (२-३) शब्दाः क्रमेण दृष्टव्याः ] | ( ९ ) बुद्धेः (निश्चयस्य, भावनायाः वा) भेदः बुद्धिभेदः, तम् बुद्धिभेदम् । ( १० - ११ ) बुद्धया (ज्ञानेन) युक्तः बुद्धियुक्तः; तस्य अनेकाः बुद्धियुक्ताः । ( १२ १३ ) बुद्धेः (ज्ञानस्य ) योगः बुद्धियोगः; तस्मात् बुद्धियोगात । ( १४ ) बुद्धेः (विवेकबुद्धेः) संयोग, ( पुनराप्तिः) बुद्धिसंयोगः तम् बुद्धिसंयोगम् । (१५) विग्रहपद्धत्ये 'अर्पित' शब्दो दृष्टव्यः) । ( १६ ) [विग्रहपद्धत्यै 'इन्द्रिय' (१४) शब्दो दृष्टव्यः ] | ( १७-१८ ) समा (समाना) बुद्धिः येषां ते समबुद्धयः; समबुद्धि इति प्रथमायाः एकवचनम् । ( १९ ) स्थिरा बुद्धिः यस्य सः स्थिरबुद्धिः | 651 बृहत् - बृहत्साम -- 'बृहत्' इति संज्ञितः (मोक्षप्रतिपादकः) सामविशेषः । 652. ब्रह्मकर्मन्— ब्रह्मकर्मसमाधिना - ब्रह्मकर्मणि (ब्रह्मैव कर्म, तस्मिन्) समाधि: (सम्यक् आधानं ) यस्य सः ब्रह्मकर्मसमाधिः तेन । 653. ब्रह्मचारिन्– ब्रह्मचारिहते ब्रह्मचारिणः [ब्रह्मणः चर्या (गुरुगृहे वासः, भिक्षाटनं, चेदाभ्यासः, भूमिशयनं, स्त्रीसंगवर्जनं इत्यादिकात्मिकां) यः आचरति सः ब्रह्मचारिन्, तस्य] व्रतम् ब्रह्मचारिव्रतम् तस्मिन् । 654. ब्रह्मन् – (१) ब्रह्मकर्म । (२) ब्रह्मचर्यम् । (३) ब्रह्मनिर्वाणम् । (४) ब्रह्मभूतम् । (५) ब्रह्मभूतः । (६) ब्रह्मभूयाय । (७) ब्रह्मवादिनाम् । (८) ब्रह्मवित् । (९) ब्रह्मविदः । 270