पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१

एतत् पृष्ठम् परिष्कृतम् अस्ति
आनन्दाश्रमसंस्कृतग्रन्थावलिः

ग्रन्थाङ्कः ४५

वेदव्यासप्रणीतमहाभारतान्तर्गता

श्रीमद्भगवद्गीता ।


श्रीमधुसूदनसरस्वतीविरचितया गूढार्थदीपिकाख्यया
व्याख्यया, तथा श्रीधरस्वामिविरचितसुबो-
धिन्याख्यया व्याख्यया समेता ।

एतत्पुस्तकम्

वे. शा० रा. “काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।

तञ्च

हरि नारायण आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।


शालिवाहनशकाब्दाः १८२३

ख्रिस्ताब्दाः १९०१

( अस्य सर्वेऽधिकारी राजशासनानुसारेण स्वायत्तीकृताः )

मूल्यं रूपकपञ्चकं चत्वार आणकाश्च (५०४)।