पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[अ० १क्ष्लो० २७-३१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समैता-


काश्यश्च परमेष्वासः शिखण्डी च महारथः ॥
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ॥
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८॥

 म० टी०-परमेष्वासः काश्यो महाधनुर्धरः काशिराजः । न पराजितः पारिजातहरणबाणयुद्धादिमहासङ्ग्रामेषु एतादृशः सात्यकिः । हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः । सुगममन्यत् ॥ १७ ॥ १८ ॥

 श्री० टी०-काश्यश्चेति । काश्यः काशिराजः । कथंभूतः, परमः श्रेष्ठ इष्वासो धनुर्यस्य सः ॥ १७ ॥

 द्रुपद इति । हे पृथिवीपते धृतराष्ट् ॥ १८ ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ॥
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥

 म० टी०-धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनितितुमुलोऽपि न पाण्डवानां क्षोभकोऽभूत् । पाण्डवानां सैन्ये जातस्तु स शङ्खघोषो धार्तराष्ट्राणां धृतराष्ट्रस्य तव संवन्धिनां सर्वेषां भीष्मद्रोणादीनामपि हृदयानि व्यदारयत्, हृदयविदारणतुल्यां व्यथां जानितवानित्यर्थः । यतस्तुमुलोऽतितीव्रो नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन् ॥ १९ ॥

 श्री० टी०–स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह----स घोष इति । धार्तराष्ट्राणां त्वदीयानां हृदयानि विदारितवान् । किं कुर्वन्नभश्च पृथिर्वी चैव तुमुलो व्यनुनादयन्प्रतिध्वनिभिरापूरयन् ॥ १९ ॥

 म० टी०-धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति-

 अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ॥
 प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
 हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच-
 सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥

 अथेत्यादिना । भीतिप्रत्युपास्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति,