पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
[अ०६ क्ष्लो०१६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


ज्ञानद्वारा कैवल्यहेतुत्वं, मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्मादेवं महाफलो योगस्तस्मात्तं महता प्रयत्नेन संपादयेदित्यभिप्रायः ॥ १५ ॥

 श्री०टी०-योगाभ्यासफलमाह-युञ्जन्नेवमिति । एवमुक्तप्रकारेण सदाऽऽत्मानं मनो युञ्जन्समाहितं कुर्वन्नियतं निरुद्धं मानतं चित्तं यस्य स शान्ति संसारोपरमं प्राप्नोति । कथंभूताम्, निर्वाणं परमं प्राप्यं यस्यां तां मत्संस्थां मद्रूपेणावस्थितिम् ॥ १५॥

 म. टी.-एवं योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ॥
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १५ ॥

 यद्भुक्तं सज्जीर्यति शरीरस्य च कार्यक्षमता संपादयति तदा क्रम्य लोभेनाधिकमश्नतो न योगोऽस्ति अजीर्णदोषेण न्तमनश्नतो योगोऽस्ति अनाहारादत्यल्पाहाराद्वा "कार्याक्षमत्वात् यदु ह वा आत्मसंमितमन् यद्यो हिनस्ति तद्यत्कनीयो न तदवति" इति शतप नाऽऽत्मसंमितादन्नादधिकं न्यून वाऽश्नीयादित्यर्थः । अथवा-

"पूरयेदशनेनार्धं तृतीयमुदकेन तु ।
वायोः संचरणार्थं तु चतुर्थमवशेषयेत्"

 इत्यादियोगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाऽश्नतो योगो न संपद्यत इत्यर्थः । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति हेऽर्जुन सावधानो भवेत्यभिप्रायः । एकश्चकार उक्ताहारातिक्रमसमचार्थ, मार्कण्डेयपुराणे-

नाऽऽध्मातः
युञ्जीत योगं राजन्द्र योगी सिद्धयर्थमात्मनः ॥
नातिशीते न चैवोष्णे न द्वंद्वे नानिलान्विते ।
कालेप्वेतेषु युञ्जीत न योगं ध्यानतत्परः" इत्यादि ॥ १६ ॥

 श्री०टी०---योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-नेति । अत्यन्तमधिकं भुञ्जानस्यैकान्तमत्यन्तमभुञ्जानस्यापि योगः समाधिर्न भवति । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति ॥ १६ ॥[१]


  1. क. ञ. रतिं प्रा।