पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[अ०७क्ष्लो०२८-२९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृवटीकाभ्यां समेता-


येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ॥
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥

 येषां तु इतरलोकविलक्षणानां जनानां सफलजन्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यैः कर्मभिज्ञानप्रतिबन्धकं पापमन्तगतमन्तमवसानं प्राप्तं ते पापाभावेन[१] तन्निमित्तेन द्वंद्वमोहेन रागद्वेषादिनिबन्धनविपर्यासेन स्वत एव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ता दृढव्रता अचाल्यसंकल्पाः सर्वथा भगवानेव भजनीयः स चैवरूप एवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तो मां परमात्मानं भजन्तेऽनन्यशरणाः सन्तः सेवन्ते । एतादृशा एव चतुर्विधा भजन्ते मामित्यत्र सुकृतिशब्देनोक्ताः । अतः सर्वभूतानि संमोहं यान्तीत्युत्सर्गः । तेषां मध्ये ये सुकृतिनस्ते संमोहशून्या मां भजन्त इत्यपवाद इति न विरोधः । अयमेवोत्सर्गः प्रागपि प्रतिपादितस्त्रिभिर्गुणमयीर्भावैरित्यत्र । तस्मात्सत्त्वशोधकपुण्यकर्मसंचयाय सर्वदा यतनीयमिति भावः ॥ २८॥

 श्री०टी०-कुतस्तर्हि केचन त्वां भजन्तो दृश्यन्ते तत्राऽऽह-येषामिति । येषां तु पुण्याचरणशीलानां सर्व प्रतिबन्धकं पापमन्तगतं नष्टं ते द्वंद्वनिमित्तेन मोहेन निर्मुक्ता दृढव्रता एकान्तिनः सन्तो मां भजन्ते ॥ २८ ॥

 म०टी०-अथेदानीमर्जुनस्य प्रश्नमुत्थापयितुं सूत्रभूतौ श्लोकावुच्येते । अनयोरेव वृत्तिस्थानीय उत्तरोऽध्यायो भविष्यति-

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ॥
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥२९॥

 ये संसारदुःखान्निर्विण्णा जरामरणमोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्येतरसर्ववैमुख्येन शरणं गत्वा यतन्ति यतन्ते मदर्पितानि फलाभिसंधिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धन्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः । तथाऽऽत्मानं शरीरमधिकृत्य प्रकाशमानं कृत्स्नमुपाध्यपरिच्छिन्नं त्वंपदलक्ष्यं विदुः । कर्म च तदुभयवेदनसाधनं गुरूपसदनश्रवणमननाद्यखिलं निरवशेष फलाव्यभिचारि विदु नर्जान्तीत्यर्थः ॥ २९ ॥

 श्री०टी०-एवं च मां भ[२]जन्तः सर्व विज्ञेयं विज्ञाय कृतार्था भवन्तीत्याह- जरामरणेति । जरामरणयोर्मोक्षाय निरासार्थ मामाश्रित्य ये प्रयतन्ते ते तत्परं ब्रह्म


  1. ख. ग. घ. ह. छ. ज. झ. अ. वे त"।
  2. क. 'जन्तस्ते स ।