पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[अ०१० क्ष्लो०३६-३७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तिरात्रे पृष्ठस्तोत्रं सर्वेश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः श्रेष्ठत्वादहम् । छन्दसां नियताक्षरपादत्वरूपच्छन्दोविशिष्टानामृचां मध्ये द्विजातेर्द्वितीयजन्महेतुत्वेन प्रातःसवनादिसवनत्रयव्यापित्वेन त्रिष्टुब्जगतीम्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धोऽक्षराणि च हारितानि अगत्या त्रीणि त्रिष्टुमैकमिति चत्वारि तैरक्षरैः सह सोमस्याऽऽहरणेन च सर्वश्रेष्ठा गायत्र्यृगहम् । “चतुरक्षराणि ह वा अग्रे छन्दास्यासुस्ततो जगती सोममच्छापतत्सा त्रीण्यक्षराणि हित्वा जगाम ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वाऽपतत्ततो गायत्री सोममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत्सोमं च तस्मादष्टाक्षरा गायत्री" इत्युपक्रम्य " तदाहुर्गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैः"[१] इति शतपथश्रुतेः, " गायत्री वा इदं सर्व भूतम् " इत्यादिच्छान्दोग्यश्रुतेश्च । मासानां द्वादशानां मध्येऽभिनवशालिवास्तूकशाकादिशा [२]ली शीतातपशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसमानामाकरोऽतिरमणीयो वसन्तः, “वसन्ते ब्राह्मणमुपनयीत" " वसन्ते ब्राह्मणोऽग्नीनादधीत " " वसन्ते वसन्ते ज्योतिषा यजेत " " तद्वै वसन्त एवाम्यारमेत " " वसन्तो वै ब्राह्मणस्यर्तुः" इत्यादिशास्त्रप्रसिद्धोऽहमस्मि ॥ ३१ ॥

 श्री०टी०-बृहत्सामेति । त्वामिद्धि हवामह इत्यस्यामृचि गीयमानं बृहत्साम । तेन चेन्द्रः सर्वेश्वरत्वेन स्तूयत इति श्रेष्ठयम् । छन्दोविशिष्टानां मन्त्राणां मध्ये गायत्रीमन्त्रोऽहम् , द्विजत्वापादकत्वेन सोमाहरणेन च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥ ३५॥

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ॥
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥

 म० टी०-छलयतां छलस्य परवञ्चनस्य कर्तृणां संबन्धि द्यूतमक्षदेवनादिलक्षणं सर्वस्वापहारकारणमहमस्मि । तेजस्विनामत्युग्रप्रभावानां संबन्धि तेजोऽप्रतिहताज्ञत्वमहमस्मि । जेतृणां पराजितापेक्षयोत्कर्षलक्षणो जयोऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्युद्यमोऽहमस्मि । सत्त्ववतां सात्त्विकानां धर्मज्ञानवैराग्यैश्चर्यलक्षणं सत्त्वकार्यमेवात्र सत्त्वमहम् ।। ३६ ॥

 श्री० टी०-द्युतमिति । छलयतामन्योन्यवञ्चनपराणां संबन्धि द्यूतमस्मि । तेजस्विनां प्रभाववतां तेजः प्रभावोऽस्मि । जेतृणां जयोऽस्मि । व्यवसायिनामुद्यमवतां व्यवसाय उद्यमोऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वमहम् ॥ ३६ ॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः॥
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥ ३७॥


  1. ख. मात्" इ ।
  2. झ. शालित्वेन शी।