पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
[भ०१० क्ष्लो०४०-४२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ॥
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥

 हे परंतप परेषां शत्रूणां कामक्रोधलोमादीनां तापजनक मम दिव्यानां विभूतीनामन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्मात्रविषयत्वासर्वज्ञतायाः । एष तु त्वां प्रत्युदेशत एकदेशेन प्रोक्तो विभूतेविस्तरो विस्तारो मया॥४०॥

 श्री०टी०-प्रकरणार्थमुपसंहरति-नान्त इति । अनन्तत्वाद्विभूतीनां ताः साकल्येन वक्तुं न शक्यन्ते । एष तु विभूतेर्विस्तर उद्देशतः संक्षेपतः प्रोक्तः ॥ ४० ॥

 म०. टी०-अनुक्ता अपि भगवतो विभूतीः संग्रहीतुमुपलक्षणमिदमुच्यते--

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥ तत्तदेवावगच्छ त्वं मम तेजोशसंभवम् ॥ ४१ ॥

 यद्यत्सत्त्वं प्राणि विभूतिमदैश्वर्ययुक्तं, तथा श्रीमत् , श्रीर्लक्ष्मीः संपत् , शोभा, कान्तिर्वा तया युक्तं, तथोर्जितं बलाद्यतिशयेन युक्तं तत्तदेव मम तेजसः शक्तेर्शेन संभूतं त्वम- वगच्छ जानीहि ॥ ४१॥

 श्री०टी०-पुनश्च साकाङ्क्ष प्रति कथंचित्साकल्येन कथयति-यद्यदिति । विभूतिमदैश्वर्ययुक्तम् । श्रीमत्संपत्तियुक्तम् । ऊजितं केनचित्प्रभावबलादिना गुणेनातिशयितम् । यद्यत्सत्त्वं वस्तुमात्रं तत्तदेव मम तेजसः प्रभावस्यांशेन संभूतं जानीहि॥४१॥

 म०टी०-एवमवयवशो विभूतिमुक्त्वा साकल्येन तामाह-

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ॥
विष्टभ्याहमिदं कृत्स्न्मेकांशेन स्थितो जगत् ॥ ४२ ॥

श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्या

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो

नाम दशमोऽध्यायः ॥ १० ॥

 अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्याद्धेऽर्जुन । इदं कृत्स्नं सर्वं जगदेकांशेनकदेशमात्रेण विष्टभ्य विधृत्य व्याप्य वाऽहमेव स्थितो न मद्व्यतिरिक्त किंचिदस्ति " पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि " इति श्रुतेः । तस्मात्किमनेन परिच्छिन्नदर्शनेन सर्वत्र मद्दृष्टिमेव कुर्वित्यभिप्रायः ॥ ४२ ॥