पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १११क्ष्लो०३-५]
३२३
श्रीमद्भगवद्गीता।

एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ॥
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥

 म०टी०-हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन च निरतिशयैश्वर्येणाऽऽत्मानं त्वमात्थ कथयसि त्वमेवमेतन्नान्यथा । त्वद्वचसि कुत्रापि ममाविश्वासशङ्का नास्त्येवेत्यर्थः । यद्यप्येवं तथाऽपि कृतार्थीबुभूषया द्रष्टुमिच्छामि ते तव रूपमैश्वरं ज्ञानेश्वर्यशक्तिबलवीर्यतेजोमिः संपन्नमद्भुतं हे पुरुषोत्तम । संबोधनेन त्वद्वचस्यविश्वासो मम नास्ति दिक्षा च महती वर्तत इति सर्वज्ञत्वात्त्वं जानासि सर्वान्तर्यामित्वाच्चेति सूचयति ॥ ३ ॥

 श्री०टी०-किं च-एवमिति । भवाप्ययौ हि भूतानामित्यादि मया श्रुतम् । यथा चेदानीमात्मानं त्वमात्थ विष्टभ्याहमिदं कृत्स्नमित्येवं कथयति हे परमेश्वरैवमेतत् । अत्राप्यविश्वासो मम नास्तीत्यर्थः । तथाऽपि हे पुरुषोत्तम तवैश्वरं ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नं त्वद्रूपं कौतूहलादहं द्रष्टुमिच्छामि ॥ ३ ॥

 म०टी०-द्रष्टुमयोग्ये कुतस्ते दिदृक्षेत्याशङ्कयाऽऽह-

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ॥
योगेश्वर ततो मे त्वं दर्शयाऽऽत्मानमव्ययम् ॥ ४॥

 प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेष्विति प्रभुः, हे प्रभो सर्वस्वामिन् , तत्तवैश्वरं रूपं मयाऽर्जुनेन द्रष्टुं शक्यमिति यदि मन्यसे जानासीच्छसि वा हे योगेश्वर सर्वेषामणिमादिसिद्धिशालिनां योगानां योगिनामीश्वर ततस्त्वदिच्छावशादेव मे मह्यमत्यर्थमर्थिने त्वं परमकारुणिको दर्शय चाक्षुषज्ञानविषयी कारयाऽऽत्मानमैश्वररूपविशिष्टमव्ययमक्षयम् ॥ ४ ॥

 श्री०टी०-न चाहं द्रष्टुमिच्छामीत्येतावतैव त्वया तद्रूपं दर्शयितव्यम् , किं तर्हि-मन्यस इति । योगिन एव योगास्तेषामीश्वर मयाऽर्जुनेन तद्रूपं द्रष्टुं शक्यमिति यदि मन्यसे ततस्तर्हि तद्रूपवन्तमात्मानमव्ययं नित्यं मम दर्शय ॥ ४ ॥

 म०टी०-एवमत्यन्तभक्तेनार्जुनेन प्रार्थितः सन्-

श्रीभगवानुवाच-
 पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ॥
 नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥

 अत्र क्रमेण श्लोकचतुष्टयेऽपि पश्येत्यावृत्त्याऽत्यद्भुतरूपाणि दर्शयिष्यामि त्वं सावधानो भवेत्यर्जुनमभिमुखी करोति भगवान् । शतशोऽथ सहस्रश इत्यपरिमितानि ।