पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०१७]
४७३
श्रीमद्भगवद्गीता।


कर्तृत्वाभिमानाभावादनिष्टादित्रिविधकर्मफलभागी न भवतीत्येतावति शास्त्रार्थेऽहंकाराभावबुद्धिलेपाभावौ स्तोतुमाह-हत्त्वा हिंसित्वाऽपि स इमाँल्लोकान्सर्वान्प्राणिनो न हन्ति हननक्रियायाः कर्ता न भवति अकर्तृत्वरूपसाक्षात्कारात् । न निबध्यते नापि तत्कार्येणाधर्मफलेन संबध्यते । अत्र नाहंकृतो भाव इत्यस्य फलं न हन्तीति । बुद्धिर्न लिप्यत इत्यस्य फलं न निबध्यत इति । अनेन च कर्मालेपप्रदर्शने[१]ऽतिशयमात्रमुक्तं न तु सर्वप्राणिहननःसंभवति । हत्वाऽपीति कर्तृत्वाभ्यनुज्ञा बाधितकर्तृत्वदृष्ट्या लौकिक्या, न हन्तीति कर्तृत्वनिषेधः शास्त्रीयया परमार्थदृष्ट्येति न विरोधः । शास्त्रादौ नायं हन्ति न हन्यत इति सर्वकर्मासंस्पर्शित्वमात्मनः प्रतिज्ञाय न जायत इत्यादिहेतुवचनेन साधयित्वा वेदाविनाशिनमित्यादिना विदुषः सर्वकर्माधिकारनिवृत्तिः संक्षेपेणोक्ता । मध्ये च तेन तेन प्रसङ्गेन प्रसारितेह शास्त्रार्थैतावत्त्वप्रदर्शनायोपसंहृता न हन्ति न निबध्यत इति । एवं चाविद्याकल्पितानामधिष्ठानाद्यनात्मकृतानां सर्वेषामपि कर्मणामात्मविघया समुच्छेदोपपत्तेः परमार्थ संन्यासिनामनिष्टादि त्रिविधं कर्मफलं न भवतीत्युपपन्नम् । परमार्थसंन्यासश्चाकर्त्रात्मसाक्षात्कार एव । जनकादीनामेतादृशसंन्यासित्वेऽपि बलवत्प्रारब्धकर्मवशाद्बाधितानुवृत्त्या परपरिकल्पनया वा कर्मदर्शनं न विरुद्धं परमहंसानामीदृशानां भिक्षाटनादिवत् । अत एव ज्ञानफलभूतो विद्वत्संन्यास उच्यते । साधनभूतस्तु विविदिषासंन्यासोऽनेवंविधोऽपि प्रथममुत्तरकाले ज्ञानोत्पत्तावेवंविधो भवतीति वक्ष्यते ॥ १७॥

 श्री० टी०–कस्तर्हि सुमतिर्यस्य कर्मलेपो नास्तीत्युक्तमित्यपेक्षायामाह- यस्येति । अहमिति कृतोऽहं कर्तेत्येवंभूतो भावोऽभिप्रायो यस्य नास्ति । यद्वाऽहंकृतोऽहंकारस्य भावः स्वभावः कर्तृत्वाभिनिवेशो यस्य नास्ति शरीरादीनामेव कर्ममकर्तृत्वालोचनादित्यर्थः । अत एव यस्य बुद्धिर्न लिप्यत इष्टानिष्टबुद्ध्या कर्मसु न सज्जते स एवंभूतो देहादिव्यतिरिक्तात्मदर्शीमाल्लोकान्सर्वानपि प्राणिनो लोकदृष्टया हत्वाऽपि विविक्तया स्वदृष्टया न हन्ति । न च तत्फलैर्निबध्यते बन्धं न प्राप्नोति । किं पुनः सत्त्वशुद्धिद्वाराऽपरोक्षज्ञानोत्पत्तिहेतुभिः कर्मभिस्तस्य वन्धशङ्केत्यर्थः । तदुक्तम्-

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन " इति ॥ १७ ॥

 म०टी०-पूर्वमधिष्ठानादिपञ्चकस्य क्रियाहेतुत्वेनाऽऽत्मनः सर्वकर्मासंस्पर्शित्वमुक्तं संप्रति तमेवार्थं ज्ञानज्ञेयादिप्रक्रियारचनया त्रैगुण्यभेदव्याख्यया च विवरीतुमु- पक्रमते-


  1. झ ञ नेनाति ।