पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वास्मीकिरामायणे उत्तरकाण्डे तत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ।। तु शीतामिना शीघ्रं प्रादहद्रावणं तदा ॥१८॥ आमेयाः पक्षिणो ब्राह्मास्त्रिविधा इति संस्थिताः नासहंस्तस्य सचिवाः शीतामि भयपीडिताः । ||४|| अथ गत्वा तृतीयं तु बायोः पन्थानमुत्त रावणं जयशब्देन प्रहस्तो वाक्यमब्रवीत् ॥ १९॥ मम् । नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च राजन्शीतेन बाध्यामो निवर्ताम इतो वयम् । मनस्विनः ॥५५॥ दशैव तु सहस्राणि योजनानां चन्द्ररश्मिमतापेन रक्षसां भयमा विशत् ॥२०॥ तथैव च । चतुर्थ वायुमार्गं तु गतवान् रावण- स्वभासा द्वेष राजेन्द्र शीतांशुर्दहनात्मकः । स्तथा ॥ ६ ॥ वसन्ति यत्र नित्यं वै भूताश्च एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूर्छितः॥२१॥ सविनायकाः । अथ गत्वा तु वै शीघ्रं पञ्चमं विस्फार्य धनुरुद्यम्य नाराचैस्तं पीडयत् । अथ वायुगोचरम् ||७|| दशैव तु सहस्राणि योज- ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः ॥२२॥ नानां तथैव च । गङ्गा वरा संरिच्छ्रेष्ठा नागाश्च दशग्रीव महाबाहो साक्षाद्विश्रवसः सुत । गच्छ कुमुदादयः ||८|| कुखरा यत्र तिष्ठन्ति ये च शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ||२३|| मुश्बन्ति शीकरान् । गङ्गातोयेषु तिष्ठन्तः पुण्यं लोकम्य हितकामोऽयं द्विजराजो महायुतिः । कुर्वन्ति सर्वशः ॥ ९ ॥ ततः करिकराष्टं मन्त्रं च ने प्रदास्यामि प्राणाययभयेऽभयम वायुना लोलितं भृशम् | जलं कुञ्जेषु पतितं ||२४|| यस्त्विमं सम्मन्मन्त्र नरा मृत्यु - हिमं भवति राघव ॥१०॥ ततो जगाम पष्ठं मवाप्नुयात् । एवमुक्तो दशग्रीव प्राञ्जलि- स वायुमार्ग महाद्युते । योजनानां सहस्राणि र्वाक्यमब्रवीत ||२५|| यदि तुष्टोऽसि मे देव तथैव तु स राक्षसः ॥११॥ यत्रास्ते गरुडो अनुमायो यदि ह्यहम् | यदि मन्त्रेश्वरी देयो नित्यं ज्ञातिमान्धवसत्कृतः । तथैव तु सहस्राणि दीयतां मम धार्मिक ॥२६॥ यं जप्त्वाहं महा- योजनानां तथोपरि ॥१२॥ सप्तमं वायुमार्ग तु भाग सर्वदेवेषु निर्भयः | अमरेषु च सर्वेषु यत्र वै ऋषयः स्थिताः । अत ऊर्ध्वं स गत्वाथ दानवेषु पतत्रिषु ||२७|| त्वत्प्रसादात देवेश सहस्राणि दशैव तु ||१३|| अष्टमं वायुमार्ग न भयं विद्यते मम । एवमुक्तो दशग्रीवं ब्रह्मा तु यत्र गङ्गा प्रतिष्ठिता । आकाशगङ्गा वचनमब्रवीत् ||२८|| प्राणान्यये तु वै दद्मि विख्याता ह्यादित्यपथमा स्थिता ॥१४॥ वायुना न नित्यं राक्षसाधिप । अक्षसूत्रं गृहीत्वा तु धार्यमाणा सा महावेगा महास्वना । अथ जपेन्मन्त्रमिमं शुभम् ||२९|| अजप्त्वा राक्षस- ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥१५॥ श्रेष्ठ न ते सिद्धिर्भविष्यति । शृणु मन्त्रं अशीतिस्तु सहस्राणि योजनानां तथोपरि। प्रवक्ष्यामि येन राक्षसपुङ्गव ॥ ३० ॥ मन्त्रस्य चन्द्रमां तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १६ ॥ कीर्तनादेव प्राप्स्यसे समरे जयम् । नमस्ते देव शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् । देवेश सुरासुरनमस्कृत ||३१|| भूतभव्यमहादेव प्रकाशयन्ति लोकांस्तु सर्वसत्त्वसुखावहाः || १७ हर पिङ्गललोचन | बालस्त्वं वृद्धरूपी च ततो हृष्ट्वा दशमीवं चन्द्रमा निर्दहन्निव । स वैयाघ्रवसनच्छद ॥ ३२ ॥ आरुणेयोऽसि देव त्वं त्रैलोक्यप्रभुरीश्वरः । हरो हरितनेमिस्स्य । । १. रविकरअष्टम् पुमा ।