पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः । एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।। ३२
कुमारसंभवश्चैष धन्यः पुण्यस्तथैव च । भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः॥ ३३
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे कुमारोत्पत्तिर्नाम सप्तत्रिंशः सर्ग:

अष्टात्रिंशः सर्गः
सगरपुत्रजन्म
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ।। १
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजाः ।। २
वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३
अरिष्टनेमिर्दुहिता रूपेणाप्रतिमा भुवि । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ।। ४
ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ॥ ५
अथ वर्षशते पूर्णे तपसाराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ।। ६
अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ।। ७
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति ॥ ८
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९
एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति । श्रोतुमिच्छावहे सम्यक् सत्यमस्तु वचस्तव ॥ १०
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणी स्वच्छन्दोऽत्र विधीयताम् ।। ११
एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ।। १२
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ।। १३
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ।। १४
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च । जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ १५
अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम ।। १६
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः ।। १७
घृतपूर्णषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥
अथ दीर्घण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९
स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसंभवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ २०