पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिसेषु नवमः सर्गः १००९ लोचनः । श्रीवत्सेनोरसा युक्तः शशाङ्ककृत देवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥ एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रतापवान् | त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥ वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः । रावणो मुमुदे श्रीमान् युद्धार्थी विचचार ह ॥२८॥ श्रुत्वा च तौ कथां रामो विस्मयो- त्फुल्लुलोचनः । शिरसञ्चालनं कृत्वा तमर्थ परिचिन्तयन् ॥ २९ ॥ श्रुत्वा तु वाक्यं च नरेश्वरन्तदा मुदा युतो विस्मयमानचक्षुः । पुनश्च तं ज्ञानवनां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥३०॥ इति प्रक्षिप्तपु रामावतार कथनं नाम अष्टमः सर्गः लक्षणः ॥१२॥ तस्य नित्यं शरीरस्था मेघस्येच शतहृदा । संग्रामरूपिणी लक्ष्मीदेंहमावृत्य तिष्ठति ॥१३॥ न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः । यस्य प्रसादं कुरुते स वै तं द्रष्टु- मर्हति ॥१४॥ न हि यज्ञफलैतान न तपो- भिस्तु संर्चितः। शक्यते भगवान् द्रष्टुं न दानेन न चेज्यया ||१५|| तक्तस्तद्वतप्राणै- स्तच्चित्तैस्तत्परायणः । शक्यते भगवान् द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ।। १६॥ अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि । कथयिष्यामि ते सर्वं श्रयतां यदि रोचते ||१७|| कृते युगे व्यतीने वे मुग्वे त्रेतायुगम्य तु । हितार्थ देव- मर्त्यानां भविता नृपविग्रह ॥१८॥ इक्ष्वाकृणां च यो राजा भान्यो दशस्थो भुवि | तस्य सनुर्महातेजा रामो नाम भविष्यति ॥ १९ ॥ महातेजा महाबुद्धिर्महाबलपराक्रमः | महा- बाहुर्ममहासत्त्वः क्षमया पृथिवीसमः ॥२०॥ अदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभि सदा । भविता हि तदा राम्रो नरो नारायणः प्रभु ||२१|| पितुर्नियोगात् स विभुर्दण्डके विविधे बने । विचरिष्यति धर्मात्मा सह भ्रात्रा महा- त्मना ॥२२॥ तन्य पत्नी महाभागा लक्ष्मी सीतेति विश्रुता। दुहिता जनकम्यैषा उत्थिना वसुधातलात् ॥ २३ ॥ रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता। छायेवानुगता गमं निशा करमिव प्रभा ॥ २४ ॥ शीलाचारगुणोपेता साध्वी धैर्यसमन्विता | सहस्रांशो रश्मिरिव ह्येकमूर्तिरिव स्थिता ॥२५॥ एवं ते सर्व माख्यातं मया रावण विस्तरात । महतो देव 127 प्रक्षिप्तेषु नवमः सर्गः सीतारामकथा श्रवणफलम् ततः पुनर्महातेजाः कुम्भयो निर्महायशाः। उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १॥ श्रूयतामिति चामन्त्र्य रामं सत्यपराक्रमम् | कथाशेषं महा- तेजाः कथयामास स प्रभुः ॥२॥ यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा। प्रीतात्मा कथ- यामास राघवाय महामतिः ||३||॥ एतदर्थं महा- बाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता राम महामने ॥४॥ एतां कथां महाबा- हो नारदः सुमहायशाः । कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥५॥ देवगन्धर्वसिद्धाना - षीणां च महात्मनाम् । कथाशेषं पुनः सोऽध कथयामास राघव ॥ ६॥ नारदः सुमहातेजा प्रह- सचित्र मानद । तां कथां शृणु राजेन्द्र महा- पापप्रणाशिनीम् ॥७॥ यां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह । ऊचुम्तं नारदं सर्वे हर्ष- पर्याकुलेक्षणाः ॥ ८॥ यश्चेमां श्रावयेन्नित्यं शृणु-