पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे १०१० याद्वापि भक्तितः । स पुत्रपौत्रवान् राम स्वर्ग- लोके महीयते ॥९॥ प्रक्षिसेषु दशमः सर्गः श्वेतद्वीपवासप्राप्त्युपायकथनम् ततः स रावणो राम पर्यटन् पृथिवीतलम् | विजयार्थी महाशूरै: राक्षसैः परिवारितः ॥ १॥ दैत्यदानवरक्षःसु यं शृणोति बलाधिकम् | तमा- ह्वयति युद्धार्थी रावणो बलदर्पितः ॥२॥ एवं स पर्यटन् सर्वां पृथिवीं पृथिवीपते । ब्रह्मलोका- निवृत्तं तमाससादाथ नारदम् ||३|| व्रजन्तं मेघपृष्ठम्थमंशुमन्तमिवापरम् । तं चाभिमृत्य प्रीतात्मा अभिवाद्य कृताञ्जलिः ॥४॥ उवाच हृष्टमनसा गवणो नारदं तथा । आब्रह्मभुव- नाल्लोकास्त्वया दृष्टा ह्यनेकशः ॥५॥ कमि ल्लोके महाभाग मानवा बलवत्तराः | योद्धुमि- च्छामि तैः सार्ध यथाकामं यथासुग्नम् ||६|| तच्छ्रुत्वा नारदो वाक्यं रावणम्य दुरा महाबलाः ॥११॥ श्वेतद्वीपे कथं वासः प्राप्त स्तैः सुमहात्मभिः । एतन्मे सर्वमाख्याहि प्रभो नारद तत्त्वतः ॥१२॥ त्वया दृष्टं जगत् सर्व हस्तामलकवत् सदा | रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच तम् ॥१३॥ अनन्यमानसा नित्यं नारायणपरायणा: । तदाराघनसक्ताश्च तच्चित्तान्तपरायणाः ॥१४॥ एकान्तभावानु- गतास्ते नरा राक्षसाधिप । तश्चितास्तद्गतप्राणा नग नारायणं श्रिताः ॥ १५ ॥ श्वेतद्वीपे तु तैर्वास आर्जितः पुण्यकर्तृभिः । ये हता लोक- नाधेन शार्ङ्गमानम्य संयुगे ||॥१६॥ चक्रायुधेन देवन नेषां वासस्त्रिविष्टपे । न हि यज्ञफलै- स्तात न तपोभिर्न संयमैः : ॥१७॥ न च दान- फलैमुख्यैः स लोकः प्राप्यते सुग्धम् । नारदस्य वचः श्रुन्चा दशग्रीव सुविस्मित. ॥१८॥ ध्या- त्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे । आपृच्छ्य नारदं मायाच्छुपाय रावण: ||१९॥ नारदोऽपि चिरं घ्याला कौतूहलस- मन्वितः। दिदृक्षुः परमाश्चर्यं तत्रैव त्वरितं ययौ 1

+ ॥२५॥ स हि कलिक विनो नित्यं च सम चिन्तयित्वा मुहूर्ते तु महात्मा प्रत्युवाच तम् रप्रियः । गवणोऽपि ययौ तत्र राक्षसैः सह ॥७॥ अग्नि गजन् महाद्वीप क्षीरोदम्य समी- पतः । यत्र ते चन्द्रसंकाशा मानवाः सुमहा- बलाः ||८|| महाकाया महावीर्या मेघम्तनि- तनिःश्वनाः | महामात्रा धैर्यवन्तो महापरिघ - 1 बाह्वः ॥९॥ श्वेतद्वीपे मया दृष्टा मानवा राक्ष- साघिप | बलवीयसमायुक्तान् यादृशांम्वमि- हेच्छसि ||१०|| नारदम्य वचः श्रुत्वा रावण: प्रत्युवाच ह । कथं नारद जायन्ते तम्मिन् द्वीप 1 राघव ||२१|| महता सिंहनादेन नादयन् स दिशो दश । गते तु नारदे तत्र रावणोऽपि महायशाः ||२२|| प्राप श्वेतं महाद्वीप दुर्लभं यत् सुरैरपि | तेजसा तम्य द्वीपम्य रावणस्य बलीयसः ॥२३॥ तत्तस्य पुष्पकं यानं बातवेग- समाहतम् । अवस्थातुं न शक्नोति वाताहत इवाम्बुदः ||२४|| सचिवा रक्षसेन्द्रस्य द्वीपमा साथ दुर्हशम् | अब्रुवन् रावणं भीता राक्षसा | जातसाध्वसाः ||२५|| राक्षसेन्द्र वयं मूढा १. ब्रह्मलोकाभिवर्तस्तम्, पुना, इति प्रक्षितेषु सीतारामकथा श्रवण फलं नाम नवमः सर्गः