पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७३

एतत् पृष्ठम् परिष्कृतम् अस्ति




११
१२
१०१४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे
अष्टात्रिंशः सर्गः
जनकादिप्रतिप्रयाणम्
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत् सर्वकार्याणि पौरजानपदेषु च
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।।
भवान् हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तजसोण रावणो निहतो मया ।। ३
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन् संबन्धकपुरोगमाः ॥ ४
तद्भवान् स्वपुरीं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थ पृष्ठतस्तेऽनुयास्यति ।।
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत्। प्रीतोऽस्मि भवतो राजन् दर्शनेन नयेन च ॥ ६
यान्येतानि तु रत्नानि मदर्थ संचितानि वै। दुहिने तानि वै राजन् सर्वाण्येव ददामि च ।
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ८
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राधकः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच है ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन् गतिश्च पुरुषर्षभ । १०
राजापि वृद्धः संतापं त्वदर्थमुपयाम्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ।।
लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ।।
लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम् । तिष्ठति ॥११८॥ एतां श्रुत्वा कथां दिव्यां
तदिदं साधितं कार्य सुराणां मुरसत्तम ॥११२॥ रामी राजीवलोचनः । परं विस्मयमापन्नी
निहतो रावण; पापः सपुत्रगणबान्धवः । भ्रातृभिः सह राघवः ।।११९॥ वानराः सह-
प्रहृष्टाश्च सुराः सर्व ऋषयश्च नपोधनाः॥ सुग्रीवा राक्षसाः सविभीषणाः। राजानश्च
११३॥ प्रशान्तं च जगत् सर्व त्वत्प्रसा- महामात्या ये चान्येऽपि समागताः ॥१२०॥
दात् सुरेश्वर । सीता लक्ष्मीमहाभागा ब्रह्मणाः क्षत्रिया वैश्याः शूदा धर्मसमन्विताः
संभूता वसुधातले ॥ ११४ ॥ त्वदमिय- सर्व चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः
मुत्पन्ना जनकस्य गृहे शुमा । लकामानीय यनन ॥१२१॥ राममेवानुपश्यन्ति भृशमत्यन्तहर्षि-
मातेव परिरक्षिता ॥ ११५ ॥ एवमेतत् / ताः । अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छ्रुतं त्वया
समाख्यातं तव राम महायशः । ममापि ॥१२२॥ दृष्टः संभाषितश्चापि राम गच्छामहे
नारदेनोक्तमृषिणा दीर्घजीविना ॥११६ ।।
क्यम् । एवमुक्त्वा गताः सर्वे पूजितास्ते यथा-
यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः ।
गतम् ।।१२३॥
तेनापि च तदेवाशु कृतं सर्वमशेषतः
इति प्रक्षिप्तेषु वेतद्वीपवासप्राप्त्युपायकथनं नाम
॥ ११७ ॥ यश्चैतच्छ्रावयेच्छ्राद्धे विद्वान्
बामणसनिधौ । अनन्तमक्षयं दत्तं पितृणामुप-
१. इदं पंछ ति.मोपलभ्यते ।
दशम: सर्ग: