पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११००

एतत् पृष्ठम् परिष्कृतम् अस्ति

। प्रक्षिप्तेषु त्रयोदशः सर्गः १०४१ चानलोपमः। अभीक्ष्णं तपसे लोकांस्तेन | उत्थितैरावृत्ता सर्वा तदा प्रभृति मे गृहम् ॥ भास्करसंनिभः ॥१७॥ साक्षाद्वित्तशतुल्योऽसि । ३१॥ उलूकश्चाब्रवीद्रामं पादपैरुपशोभिता । अथवा धनदाधिकः । वित्तेशस्येव पद्मा श्रीनित्यं यदेयं पृथिवी राजस्तदा प्रभृति मे गृहम् ॥३२॥ ते राजसत्तम ॥१८॥ धनदस्य तु कार्येण धन- एतच्छ्रुत्वा तु रामो वै सभासद उवाच ह ॥ न दस्तेन नो भवान् । समः सर्वेषु भूतेपु स्थावरेषु सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न चरेषु च ॥१९॥ शत्रौ मित्रे च ते दृष्टिः समतां ' वदन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति न याति राघव । धर्मेण शासनं नित्यं व्यवहारे तत् सत्यं यच्छलेनानुविद्धम् ॥ ३३ ॥ ये तु विधिक्रमात ॥२०॥ यस्य रुप्यसि वै राम तस्य सभ्याः मदा ज्ञात्वा तृष्णीं ध्यायन्त आसते मृत्युविधावति । गीयसे तेन वै राम यम यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ।।३४॥ इत्यतिविक्रमः ॥२१॥ यश्चैप मानुपो भावी जानन वाबवीत् प्रश्नान् कामात् क्रोधाद्यात्त- भवतो नृपसत्तम । आनृशंस्यपरो राम जातिषु था। सहसं वारुणान् पाशानात्मनि प्रतिमुश्चति क्षमयान्वितः ॥२२॥ दुर्बलस्य त्वनाथस्य राजा ॥ ३५ ॥ तेषां संवत्मरे पूर्णे पाश एकः भवति वै बलम् । अचक्षुपोत्तम चक्षुरगतेः प्रमुच्यते । तस्मात् सत्येन वक्तव्यं जानता सत्य- सुगतिर्भवान् ॥२३॥ अम्माकमपि नाथस्त्वं मञ्जमा ॥३६॥ एतच्छुत्वा तु सचिवा राम- श्रूयनां मम धार्मिक । ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप ॥२४॥ त्वं हि देव मनुष्येषु मेवाब्रुवस्तदा । उन्लूकः शोभने राजन्न तु गृध्रो वै महामते ॥३७॥ त्वं प्रमाणं महाराज राजा हि नरपुङ्गवः । एतच्छुत्वा तु वै रामः परमा गतिः । राजमूलाः प्रजाः सर्वा राजा धर्मः सचिवानाह्वयत् स्वयम् ॥२५॥ धृष्टिर्जयन्तो विजयः सिद्धार्था राष्ट्रवर्धनः। अशोको धर्म- गच्छन्ति दुर्गतिम् । वैवस्वतेन मुक्तास्तु भवन्ति सनातनः ॥३८॥ शाम्ता नृणां नृपो येषां ते न पालश्च सुमन्त्रश्च महाबलः ॥ २६ ॥ पते पुरुषोत्तमाः ॥ ३९ ॥ सचिवानां वचः श्रुत्वा गमस्य मचिवा राज्ञो दशग्धन्य च। नीतियुक्ता रामो वचनमब्रवीत् । श्रूयतामभिधास्यामि पुराणे महात्मानः सर्वशास्त्रविशारदाः ॥२७॥ प्रीति- यदुदाहृतम् ॥ ४० ॥ द्यौः सचन्द्रार्कनक्षत्रा मन्तः कुलीनाश्च नये मन्त्रे च को विदाः। ताना- सपर्वतमावना। सलिलार्णवसंपूर्ण त्रैलोक्यं ह्य स धर्मात्मा पुप्पकादवतीर्य च ॥२८॥ गृध्री- सचराचरम् ॥४१॥ एक एव तदा खासीयुक्तो कविवादं तं पृच्छति स्म रघूत्तमः। फति मेरुरिवापरः। पुरा भूः सह लक्ष्म्या च विष्णो. वर्षाणि वै गृध्र तवेदं निलयं कृतम् ॥ २९॥ जठरभाविशत् ॥४२॥ तां निगृह्य महातेजाः एतन्मे कारणं हि यदि जानासि तत्त्वतः। प्रविश्य सलिलार्णवम् । सुष्वाप देवो भूतात्मा एतच्छ्रुत्वा तु वै गृधी भाषते राघवं स तम् बहून् वर्षगणानपि ॥ ४३ ॥ विष्णौ सुप्ते तदा ॥३०॥ इयं वसुमती राम मनुष्यैः परितो यदा ब्रह्मा विवेश जठरं ततः । रुद्धपोतं तु तं ज्ञात्वा महायोगी समाविशत् ॥४४॥ नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते । स तु निर्गम्य वै । १. कोपेन च.। २. सचिवः सुमहाबलः 131