पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४४ श्रीमद्वआल्मीकिरामायणे उत्तरकाण्डे मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। यावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥१५ एवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम् । भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा॥१७ तस्याः पुत्रो महावीर्या लवणो नाम दारुणः । बाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ।। १९ स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० स प्रभावेण शूलस्य दौरात्स्येनात्मनस्तथा । संतापयति लोकांस्त्रीन् विशेषेण च तापसान् ।।२१ एवंप्रभावो लवणः शूलं चैव तथा विधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥२२ बहवः पार्थिवा राम भयार्तेर्ऋषिभिः पुरा। अभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तान नान्यं भुवि नगधिपम् ॥ २४ तत् परित्रातुमिच्छामो लवणाद्भयपीडिनान् । इति राम निवेदिनं तु ते भय कारणमुत्थितं च यत् । विनिवारयितुं भवान् क्षमः कुरु तं काममहीनविक्रम ।। २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे लवणत्राणप्रार्थना नाम एकपष्टितमः मर्ग: द्विपष्टितमः सर्गः शत्रुघ्नप्रार्थना तथोक्ते तानृषीन् रामः प्रत्युवाच कृताञ्जलिः। किमाहारः किमाचारो लवणः क च वर्तते ॥? राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते । ततो निवेदयामासुलवणो ववृधे यथा ॥ आहारः सर्वसत्त्वानि विशेषेण च नापसाः । आचारी रौद्रता नित्यं वासो मधुवने तथा ॥३ हत्त्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विषान् । मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ततोऽन्तराणि सत्त्वानि खादते स महाबलः । संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् । घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥६ प्रतिज्ञाय तथा तेषां मुनीनामुग्रनेजसाम् । स आतन् सहितान् सर्वानुवाच रधुनन्दनः ।। को हन्ता लवणं वीरः कस्यांशः स विधीयताम् । भरतस्य महाबाहोः शत्रन्नस्य च धीमतः ।।८ राघवेणैवमुक्तम्तु भरतो वाक्यमब्रवीत् । अहमेतं वधिप्यामि ममांशः स विधीयताम् ॥ भरतस्य वचः श्रुत्वा धैर्यशीयसमन्वितम् । लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् । कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ११ आर्यण हि पुग शुन्या त्वयोगा परिणालिना । नापं हरये कृत्वा आयम्यागमनं प्रति ॥१२ ४ ९ १. भविष्यति ।