पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२ ४ १०६४ श्रीमद्वाल्मीकिरामावणे उत्तरकाने एकोनाशीतितमः सर्गः दण्डराज्यनिवेशः तद्भुततमं वाक्यं श्रुस्वागस्त्यस्य राधवः । गौरवाद्विस्मयाचैव पुनः प्रष्टुं प्रचक्रमे । १ भगवंस्तद्वनं घोरं तपस्तव्यत्ति यत्र सः । श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। वदनं स कथं राजा शून्यं मनुजवर्जितम् । तपातुं प्रविष्टः स मोतुमिच्छामि तस्वसः ॥ ३ रामस्य वचनं श्रुत्वा कौतूहळसमन्वितम् । वामयं परमतेजस्वी वक्तुमेवोपचक्रमे ।। पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महानासीदिक्ष्वाकु: कुलनन्दनः ।। तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६ तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसंतुष्टो मनुः पुत्रमुवाच ह ॥ प्रीतोऽस्मि परमोदार त्वं कर्तासि न संशयः । दण्डेन च प्रजा रक्ष मा च दण्डमकारणे॥८ अपराधिषु यो दण्ड: पात्यते मानवेषु वै । स दण्डो विधिवन्मुक्तः स्वर्ग नयति पार्थिवम् ॥९ तस्मादण्डे महाबाहो यनवान भव पुत्रक । धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥१. इति तं बहु संदिश्य मनुः पुत्रं समाधिना । जगाम त्रिदिवं दृष्टो ब्रह्मलोकं सनातनम् ॥ ११ प्रयाते त्रिदिवं तस्मिमिक्ष्वाकुरमितप्रभः । जनयिम्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ कर्मभिबहुरूपैश्च तैस्तैमैनुसुतः सुतान् । जनयामास धर्मात्मा शतं देवसुतोपमान ॥ तेषामवरजस्तात सर्वेषां रघुनन्दन । मूढाधाकृतविद्यश्च न शुभूषति पूर्वजान् ॥ नाम तस्य च दण्डेति पिता पक्रेऽल्पमेधसः' । अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति।।१५ अपश्यमानस्तं देशं घोरं पुत्रस्य राधव । विन्ध्यशैक्लयोर्मध्ये राज्यं प्रादादरिन्दम ।। स दण्डस्तत्र राजाभूम्ये पर्वतरोधसि । पुरं चाप्रतिमं राम न्यषेशवदनुत्तमम् ।। पुरस्य चाकरोनाम मधुमन्तमिति प्रभो । पुरोहितं तूशनसं वरयामास सुनतम् ।। १८ एवं स राजा तद्राग्यमकरोस् सपुरोहितः । प्रष्टमनुजाकीर्ण देवराज्यं यथा वृषा ।। १९ ततः स राजा मनुजेन्द्रपुत्रः साध प तेनोशनसा तदानीम् । चकार राज्यं सुमहन्महात्मा शको दिवीवोशनसा समेतः ।। इत्यारे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे दण्डराज्यनिवेशो नाम एकोनाशीतितमः सर्ग: २० अशीतितमः सर्गः अरजासङ्गमः एतदाख्याय रामाय महर्षिः कुम्मसंभवः । अस्यामेवापरं वाक्यं कयायामुपपक्रमे ॥ १ १. भरपोजसः