पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे पुण्येन हयमेघेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। २१ एवं संदिश्य तां वाणीं देवानाममृतोपमाम । जगाम विष्णुदेवेशः स्तूयमानस्त्रिविष्टपम् ॥२२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितावाम् उत्तरकाण्डे वृत्रवधो नाम पञ्चाशीतितमः सर्गः १ २ ३ ८ ९ षडशीतितमः सर्गः ब्रह्महत्त्यातरणम् तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कायस्वा नरश्रेष्ठः कथाशेपं प्रचक्रमे ।। ततो हते महावीर्ये वृत्रे देवभयकरे । ब्रह्महत्यावृनः शक्र' संज्ञा लेभे न वृत्रहा। सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः । कालं तत्रावमत कंचिद्वेष्टमान इवारगः ।। अथ नष्टे सहस्राक्ष उद्विग्नमभन जगन । भूमिश्च ध्वस्तमंकाशा नि:स्नेहा शुष्ककानना ।। निःस्रोतमश्च ते सर्वे ह्रदाश्च मरितम्तथा । संक्षाभश्चैव मत्वानामनावृष्णिकृनोऽभवत् ।। क्षीयमाणे तु लोकेऽस्मिन् संभ्रान्तमनमः सुराः । यदुक्तं विष्णुना पूर्व तं यज्ञं समुपानयन ।। ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । न दशं मगुणाजग्मुर्यवेन्द्रो भयमोहितः ॥ ७ तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्त्यया । तं पुरस्कृत्य देनेशमश्मेधमुपाक्रमन् । ततोऽश्वमेधः सुमहान महन्द्रस्य महात्मनः । ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ततो यज्ञे समाप्त तु ब्रह्महत्या महात्मनः । अभिगम्यानत्रीद्वाक्यं क में स्थानं विधास्यथ ॥ ते तामूचुम्नदा देवास्तुष्टाः प्रीनिसमन्विताः । चतुर्धा विभजारमानमात्मनैव दुरासदे ।। ११ देवानां भाषितं श्रुत्वा ब्रह्महत्त्या महात्मनाम् । मनिधी स्थानमन्यत्र वरयामास दुर्वसा ॥१२ एकेनशन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान मामान दर्पघ्नी कामवारिणी ॥ भूम्यामहं मर्वकालमैकेनांशेन दुर्वमा । वसिष्यामि न सन्दहः सत्यनैतद्ब्रवीमि वः ॥ १४ योऽयमंशस्तृनीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वसिध्ये दर्पघातिनी ।। १५ हन्तारो ब्राह्मणान् ये तु मृषापूर्वमदूषकान् । ताश्चतुर्थेन भागेन संश्रयिध्ये सुरर्षभाः ॥ १६ प्रन्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत् सर्व साधयस्व यदीप्सितम् ॥१७ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत॥१८ प्रशान्तं च जगन मर्व सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत।।१९ ईशो बश्वमेधस्य प्रभावो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव । २० १. अकुतामयः ति. २. प्रचकिरे ति. ३. मा. वि.