पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे १ २ ३ ४ ५ ६ ८ पश्चनवतितमः सर्गः वाल्मीकिदूतप्रेषणम् रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ तस्मिन् गीते तु विज्ञाय सीतापुत्री कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।। दूताशुद्धसमाचारानाहूयात्ममनीपया । मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ।। यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु॥ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थ ममैव च ॥ श्रुत्वा तु राघवस्यैनद्वचः परममद्भुतम् । दूताः संप्रययुष्टं यत्रास्ते मुनिपुङ्गवः ।। ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम । ऊचुस्ते रामवाक्यानि मृदृनि मधुराणि च ।। तेषां तव्याहतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। एवं भवतु भद्रं वो यथा वदति राघवः। तथा करिष्यते सीना दैवतं हि पतिः स्त्रियाः॥ तथोक्ता मुनिना सर्वे रामदृता महौजसः । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋपींस्तत्र समेतांश्च राजश्चैवाभ्यभाषत ।। भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ।। तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृपिमुख्यानां साधुवादो महानभूत् ।। राजानश्च महात्मानं प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। एवं विनिश्चयं कृत्वा श्वोभूत इनि राघवः । विसर्जयामास तदा सास्ताशवमूदनः ।। इति संप्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान् स महात्मा महतो महानुभावः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे वाल्मीकिदूतप्रेषणं नाम पञ्चनवतितमः सर्गः ९ १० १२ १३ १४ १५ १६ १७ षण्णवतितमः सर्गः वाल्मीकिप्रत्ययदानम् १ २ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन् सर्वान् महातेजाः शब्दापयति राघवः ।। वसिष्ठले वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। पुलस्त्योऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मोंगल्यश्च महायशाः ॥ गर्गश्व च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। ३ ४ १. महाजसम् प्र.