पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चचत्वारिंशः सर्गः

अथ वर्षसहस्रेण आयुर्वेदमयः पुमान् । उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः ॥ १९ पूर्वं धन्वन्तरी राम अप्सराश्च सुवर्चसः । अप्सु निर्मथनादेव रसात्तस्माद्वराः स्त्रियः ।। २० उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् । षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् ।। २१ असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः । न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ॥२२ अप्रतिग्रहणात्ताश्च सर्वाः साधारणाः स्मृताः । वरुणस्य ततः कन्या वारुणी रघुनन्दन ॥ २३ उत्पपात महाभागा मार्गमाणा परिग्रहम् । दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।। २४ अदितेस्तु मुता वीर जगृहुस्तामनिन्दिताम् । असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।। २५ हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः । उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ॥ २६ उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् । अथ तस्य कृते राम महानासीत् कुलक्षयः ।। २७ अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् । एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैः सह ।। २८ युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् । यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।। २9 अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम् । ये तदाभिमुखं विष्णुमक्षय्यं पुरुषोत्तमम् ॥ ३० संपिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना । अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे । ३१