पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ श्रीमहाल्मीकिरामायणे बालकाण्डे ५ ६ ७ ८ ९ त्रिपञ्चाशः सर्गः शबलानिष्क्रयः एवमुक्ता वसिष्ठेन शकला शत्रुसूदन । विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् ॥ १ इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् । पानानि च महार्हाणि भक्ष्यांश्चोषावचांस्तथा ॥२ उष्णादयस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपाश्च दधिकुल्यास्तथैव च ॥ ३ नानास्वादुरसानां च षाडबानां तथैव च ।भाजनानि सुपूर्णानि गौडानि च सहस्रशः ।। सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रबलं राम वसिष्टेनाभितर्पितम् ।। विश्वामित्रोऽपि राजर्षिष्टिः पुष्टस्तदाभवत् । सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा । युक्तः परमहर्षेण वसिष्ठमिदमत्रवीत् ॥ पूजितोऽहं त्वया ब्रह्मन् पूजाहण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ।। गवां शतसहस्रेण दीयतां शबला मम । रत्नं हि भगवन्नेतद्रनहारी च पार्थिवः ।। तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज । एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ॥ १० विश्वामित्रेण धर्मात्मा प्रत्युवाच महेपतिम् । नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥ राजन् दास्यामि शबला राशिभी रजतस्य वा । न परित्यागमईयं मत्सक शादरिंदम ।। १२ शाश्वती शबला मह्यं कीर्तिरात्मक्तो यथा । अस्यां हव्यं च कन्यं च प्राणयात्रा तथैव च ॥ १३ आयत्तमामिहोत्रं च बलिहोमस्तथैव च । स्वाहाकारवषट्कारी विद्याश्च विविधास्तथा ।। १४ आयत्तमत्र राजर्षे सर्वमेतन संशयः । सर्वस्वमेतत् सत्येन मम तुष्टिकरी सदा ।। १५ कारणैर्बहुभी राजन्न दास्ये शबलां तव । वसिष्टेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ॥ १६ संरब्धतरमत्यर्थ वाक्यं वाक्यविशारदः । 'हेरण्यकक्ष्यावेयान सुवर्णाङ्कुशभूषितान् ।। ददामि कुञ्जरांस्तेऽहं सहस्राणि चतुर्दश । हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम् ॥ १८ ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् । इयानां देशजातानां कुलजानां महौजसाम् ।। १९ सहस्रमेकं दश च ददामि तव सुत्रत । नानावविभक्तानां वयःस्थानां तथैव च ॥ ददाम्येकां गवां कोटिं शबला दीयतां मम । यावदिच्छसि रकं वा हिरण्यं वा द्विजोत्तम । २१ तावदास्यामि ते सर्व शक्ला दीयतां मम । एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ॥ २२ न दास्यामीति शबलां प्राह राजन् कथंचन । एतदेव हि मे रत्नमेतदेव हि मे धनम् ॥ २३ एतदेव हि सर्वस्वमेतदेव हि जीवितम्' । दर्शश्च पूर्णमासश्च यज्ञाश्चैवानदक्षिणाः॥ २४ 1. हिरण्मयमध्यवन्धनलाकण्ठालंकारयुक्ता- माल्यानि च सहस्रशः---इति क. नित्यर्थः । सहनाणीत्यस्य पुंलिङ्गविशेणमार्यम् । ४. कुछराणां ते प्र. १. पसाना प्र. ५. तत्सर्वम् च. ४. २. हदमर्थम् क. नास्ति । ६. इदमर्थम् क. नास्ति । स्थाने-माजमानि मुवर्णानि २०