पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ श्रीमद्वाल्मीकिरामायणे बालकाण्डे २१ २३ ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः । यदि मे भगवान्नाहै नतोऽहं विजितेन्द्रियः ।। तमुवाच सतो ब्रह्मा न तावत्त्वं जितेन्द्रियः । यतस्ष मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः । ऊर्ध्वबाहुर्निगलम्बो वायुभक्षस्तपश्चग्न ।। घमें पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः । शिशिरे मलिलस्थायी रात्र्यहानि तपोधनः ।। एवं वर्षसहस्रं हि तपो घोरमुपागमत | तम्मिन संतप्यमाने तु विश्वामित्रे महामुनौ । संभ्रमः सुमहानासीत् सुराणां वासवस्य च । रम्भामप्सरसं शक्रः सह मर्मरुद्गणः ।। उवाचात्महितं वाक्यमहित कौशिकस्य च ।। हत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिमहसिकायां मंहितायां बालकाण्डे मेनकानिर्वासो नाम त्रिषष्टितमः सर्गः २६ चतुःपष्ठितमः सर्गः रम्भाशाप: १ २ ३ ४ ५ ६ ७ सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया । लोभनं कौशिकायह काममोहममन्वितम् ।। तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ! ब्रीडिता प्राञ्जलि त्वा प्रत्युवाच सुरेश्वरम ।। अयं सुरपते घोरो विश्वामित्रो महामुनिः । क्रोधमुत्यक्ष्यते घोरं मयि देव न संशयः ।। ततो हि मे भयं देव प्रसाद कर्तुमर्हसि । एवमुक्तम्नया राम रम्भया भीनया नया ॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम । मा भैषि रम्गे भद्रं ते कुरुम्ब मम शासनम ।। कोकिलो हृदयमाही माधवे चिरद्रुमे । अहं कंदर्पसहितः स्थास्यामि नव पार्श्वनः ॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् । तमृपि कौशिकं भद्र भदयस्व नापविनम् ॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् । लोभयामास ललिता विश्वामित्रं शुचिस्मिना । कोकिलस्य स शुश्राव वल्गु न्याहरतः स्वनम | संप्रहटेन मनसा तत एनामुदेनत ।। अथ तस्य च शब्देन गीतेनाप्रतिमेन च । दर्शनेन च रम्भाया मुनिः संदेहमागतः ।। सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः । रम्भां क्रोधममाविष्टः शशाप शिकात्मजः ।। यन्मां लोभयसे रम्भ कामक्रोधजयैषिणम । दश वर्षसहस्राणि शैली स्थास्यास दुर्भग ।। प्रामणः सुमहातेजास्तपोबलसमन्वितः । उद्धरिष्यति रम्भे त्वां मक्रोधकलुपीकृताम ।। एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः । अशक्नुवन धायितुं क्रोधं मंतापमागतः ।। तस्य शापेन महता रम्भा शैली नदाभवन । वचः श्रुन्वा च कंदो मह स च निर्गतः ।। ८ ५ १० ११ १२ १३ १५ महींप- २. भगवानाह ३. इदमम ख. ४. मा भैपीस्व घरारोडे ५. अरयानन्तरम-कोकिला भेदयामास वै मुनिम्-इनि ज. रुचिरणाही नास्ति ।