पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टषष्टितमः सर्गः १३ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः । अयोध्या प्रेषयामास धर्मात्मा कृनशामनान् ॥ २७ यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ।। इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां सहितायां बालकाण्डे धनुर्भङ्गो नाम सप्तषष्टितमः सर्ग: २ ८ अष्टषष्टितमः सर्गः दशरथाहानम् जनकन ममादिष्ठा दूतास्ते क्लान्नवाहनाः । त्रिरात्रमुपिता मार्ग त्वयोध्या प्राविशन पुरीम ॥ गनो भवनमामाद्य द्वारस्थानिदमन्नुवन । शीघं निवेद्यतां गने दूतान्नो जनकम्य च ॥ इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन । ते गजवचनाच्छाचं द्वाःस्था दृनान बभापिर ॥ ३ द्रुतं गच्छन्तु दृता वै गजवेश्म महाद्युति । ते गजवचनाददता गजवेम प्रवेशिताः । ददृशुर्देवसंकाशं वृद्धं दहारथं नृपम । बद्धाञ्जलिपुटाः सर्वे दृता विगतमाध्यसाः ॥ गजानं प्रयता वाक्यमब्रुवन मधुगधरम । मैथिलो जनको गना साग्निहोत्रपुरस्कृतप । ६ कुठालं चाव्ययं चैव मोपाध्यायपुरोहितम । मुहुर्महुर्गधुग्या स्नेहसंयुक्तया गिरा ।। जनकरत्वां महागजापृच्छने मपुर:मरम । पृष्टा कुशलमव्ययं वैदेहो मिथिलाधिपः ।। कौटिकानुमतो वाक्यं भवन्तमिदमब्रवीत् । पूर्व प्रतिज्ञा विदिता वीर्यशल्बा ममान्मजा । ९ गजानश्च कृतामा निर्वायर्या विमुम्वीकृताः । मयं मम सुता गजन विश्वामित्रपुरःसरैः ।। १० यहच्छयागतैर्वी निर्जिता तव पुत्रकैः । तच्च राजन धनुर्दिव्यं मध्ये भग्नं महात्मना ।। गमेण हि महावीर 'यज्ञान्ते जनसाद । अस्मै देया मया मीता वीर्याल्का ममात्मजा ॥ १२ प्रतिज्ञा तर्तुमिच्छामि तदनुज्ञानुमर्हसि । सोपाध्यायो महागज पुरोहितपुर मरः ।। शीघमागच्छ भद्रं ते द्रष्टुमर्हसि राघचौ । प्रतिज्ञा मम राजेन्द्र निवर्तयितुमर्हमि ।। १४ पुत्रयोगभयोः प्रीति लप्स्यसे वीर्यनिर्जिताम । एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।। १५ विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः' । दूतवाक्यं तु नच्छ्रुत्वा राजा परमहर्पितः ।। १६ वसिष्टं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽप्रवीत् । गुमः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।। १७ लक्ष्मणेन सह भ्रात्रा विदहेषु वसत्यसौ । दृष्टवीर्यस्तु काकुत्स्थो जनकैन महात्मना ।। संप्रदान सुतायान्तु राघवे कर्तुमिच्छति । यदि वो रोचते वृत्तं जनकस्य महा मनः ॥ १८ 1. भापृछत रति छेदः । तेन आरमन- पदोपपत्तिः । १. महत्या स. प्रीति च च. छ. ३. पुत्रयोरुभयोरेव प्रीति त्वमपि लप्रयरो ...त्यगुपगम्यसे छ. अस्यानन्तरम्--रत्युत्वा निरता राजगौरवशाकिता:-- इति च. ज. ४. दूता