पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ततितमः सर्गः ९५ सप्ततितमः सर्गः ३ or in m to 5 w g ८ १० कन्यावरणम् ततः प्रभाते जनकः कृतकर्मा मर्षिभिः । उवाच वाक्यं वाक्यन्नः शतानन्दं पुरोहितम् ।। भ्राता मम महातेजा यवीयानतिधार्मिकः । कुडाध्वज इति ज्यातः पुरीमध्यवमच्छभाम ॥ वार्याफलकपर्यन्तां पिबन्निक्षुमनी नदीम् । सांकाश्यां पुण्यसंकाश विमानमिव पुप्पकम् ॥ नमहं द्रष्टुमिच्छामि यज्ञगोता स मे मतः । प्रीति सोऽपि महातेजा इमां भोक्ता मया सह ।। एवमुक्ते तु वचने शतानन्दस्य संनिधौ । आगनाः कचिदव्यमा जनकस्तान समादिशत् ।। शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः । समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ मांकाश्यां ने समागम्य दहशुश्च फुलाध्वजम् । न्यवेदयन यथावृत्तं जनकस्य च चिन्नितम ।। नवृत्तं नृपतिः श्रुत्वा दूनश्रेप्टेमहाजवैः । आजयाथ नरेन्द्रस्य आजगाम कुशाध्वजः ।। म ददर्श महात्मानं 'जनकं धर्मवत्मलम् । मोऽभिवाद्य शतानन्दं जनकं चापि धार्मिकः ।। ९ गजाहं परमं दिव्यमासनं मोऽध्यरोहन । उपविष्टावुभौ नौ तु भ्रातरावमितौजसो । प्रेपयामासनुर्वीरी मन्त्रिश्रेष्ठ सुदामनम । गच्छ मन्त्रिपते शीघ्रमक्ष्वाकर्मामतप्रभम ।। १२ आत्मजः सह दुर्धर्षमानयन्व ममन्त्रिणम । औपकार्य न गत्वा तु रघूणां फुलवर्धनम् ॥ १२ दर्दा शिरमा चैनमभिवादमनवीन । अयोध्याधिपते वीर वैदेही मिथिलाधिपः ।। १३ म त्यां द्रष्टुं व्यवमितः सोपाध्यायपुरोहितम् । मन्त्रिश्रेष्ठवचः श्रुन्वा राजा सपिंगणस्तदा ।। सबन्धुरगमन्नत्र जनको यत्र वर्तन । म गजा मन्त्रिमहिनः मोपाध्यायः भवान्धवः ॥ वाक्यं वाक्यविदा श्रेष्ठो वैदेहमिदमत्रवीत । विदितं ने महाराज इक्ष्वाफुकुलदेवतम् ॥ वक्ता संर्वषु कृन्येपु मिष्टो भगवानृषिः । विश्वामित्राभ्यनुज्ञातः सह सवैमहर्षिभिः ।। एप वक्ष्यनि धर्मात्मा वसिष्ठो में यथाक्रमम । गयमुक्त्वा नरश्रेष्टे राज्ञां मध्ये महात्मनाम् ॥ १८ तूष्णीभूने दशरथे वमिष्टो भगवानृषिः । उवाच वाक्य वाक्यज्ञो वैदेहं सपुरोधसम ।। १९ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुनः ।। २० विवम्यान कश्यपाजज्ञे मनुवैवस्वतः स्मृतः । मनुः प्रजापतिः पूर्वमिक्ष्याकुन्तु मनोः सुतः ।। २१ तमिक्ष्वाफुमयोध्यायां राजानं विद्धि पूर्वकम । इक्ष्वाकोस्तु सुतः श्रीमान कुक्षिरित्येव विश्रुनः ।। २२ कुक्षेरथात्मजः श्रीमान विकुक्षिगदपद्यत । विकुक्षेरतु महानंजा बाणः पुत्रः प्रतापवान् ।। बाणस्य तु महातेजा अनरण्यः प्रतापवान् । अनरण्यात् पृथुर्जज्ञे त्रिशकुस्तु पृथोः सुतः ।। त्रिशकोरभवन पुत्रो धुन्धुमारो महायशाः । धुन्धुमारान्महातेजा युवनाश्वो व्यजायत ।। २३ २४ २५ नास्ति। नास्ति। १. दं पद्यम् ख. सांकाश्यामित्यादिः जरित्यन्तो ख. ३. श्दमर्धम् क. स्व. ग, छ. नास्ति । मागः