पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीमद्वाल्मीकिरामायणे बालकाण्डे शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः । तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ।। हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः । देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः ॥ १८ याचितौ प्रशमं तत्र जग्मनुस्तौ मुरोनमौ । जम्भितं तद्धनुर्दृष्टा शैवं विष्णुपराक्रमैः ।। १९ अधिक मनिरे विणं देवाः सर्पिगणास्तथा । धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ।। २० देवगतस्य गजपर्ददौ हन्ते समायकम । इदं च वैष्णवं राम धनुः परपुरंजयम ।। २१ ऋचीक भार्गवे प्रादाद्विष्णुः मन्न्यासमुत्तमम् । ऋचीकस्तु महातेजाः पुत्रस्याप्रनिकर्मणः ॥ २२ पितुर्मम ददौ दिव्यं जमदग्नमहात्मनः । न्यस्तशस्त्रे पितरि में तपोयलममन्वित ।। २३ अर्जुनो विदधे मृत्यु प्राकृतां गुद्धिमास्थितः । वधमप्रतिरूपं तु पितुः श्रुत्वा मुदारुणम ।। २४ क्षत्रमुत्सादयन रोपाजानं जानभनेकशः । पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।। २५ यज्ञस्यान्ते तदा गम दक्षिणां पुण्यकर्मणे । दत्त्वा महेन्द्रनिलयस्तपोबलमन्वितः ॥ २६ तदिदं वैष्णवं गम पितृपनामहं महन । क्षत्वधर्म पुरस्कृत्य गृह्णीष्व धनुरुतमम ।। योजयस्व धनुःश्रेष्ट अरं. परपुरंजयम । यदि शक्नोपि काफुल्थ द्वन्द्वं दास्यामि ने ततः ॥ २८ इत्यषि श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चतुर्विंशतिसहमिकायां संहितायां बालकाण्डे वैष्णवधनुःप्रशंमा नाम पञ्चमप्ततितमः सर्गः १ २ ३ षट्सप्ततितमः सर्गः जामदग्न्यप्रतिष्टम्भः श्रुत्वा नजामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवान्त्रितकथः पितू राममथानवीत् ॥ श्रुतवानस्मि यन कर्म कृतवानसि भार्गव । अनुरुध्यामहे ब्रह्मन पितुरानृण्यमास्थितः ॥ वीर्यहीनमिवागतं क्षत्रधर्मण भार्गव । अवजानामि मे तेजः पश्य मेऽद्य पराक्रमम ।। इत्युक्त्या गधवः क्रुद्धो भार्गवम्य झगमनम । शरं च प्रतिजग्राह हलालधुपराक्रमः ।। आरोप्य स धनू गमः शरं सज्यं चकार है । जामदग्न्यं ततो गमं रामः क्रुद्धोऽब्रवीद्वचः ।। ब्राह्मणोऽमीति में पृज्यो विश्वामित्रकृतेन च । नरमाच्छन्तो न ते राम मोक्तुं प्राणहरं शग्म ॥ इमां पादगति राम तपोवलममार्जिताना लोकानप्रतिमान वा ने हनिष्यामि यदिच्छसि ॥ न ह्ययं वैष्णवी दिव्यः शरः परपुरंजयः । मोघः पतनि वीर्यण बलदर्पविनाशनः ।। वगयुधधरं गम द्रष्टुं मर्पिगणाः मुग़ः । पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः ।। ४ ६ ७ ८ ९ . अस्यानन्तरम-पजयित्वा समो विष्णु- सुसुख सुरमषिते । भय तृसमकार्येण त्वया राम मामन्य च पिनाकिनम् । पोमन्द्रादीन् पुरस्कृत्य नाक- महायल ।। श्रुत्वा तु धनुषा मेद विस्मितानां नमरथले । पृष्ठ ययुस्तदा-दति घ. च. भाषतां देवसद्धानां ततोऽहंदुतमागतः च. छ. अ. .. अस्यानन्तरम्-स्थितोऽरिम मस्मिस्तप्यम् ३. वा त्वदतिहम् स.