पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षट्सप्ततितमः सर्गः गन्धर्वाप्सरसश्चैव सिद्धचारणकिनगः । यक्षराक्षसनागाश्च सद्रष्टुं महदद्भुतम् ॥ १० जडीकृते तदा लोके रामे वरधनुर्धरे । निर्वीर्यो जामदग्न्योऽथ रामो गममुदेक्षन ।। ११ तेजोऽभिहतवीर्यत्वाजामदग्न्यो जडीकृतः । रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। १२ काश्यपाय मया दत्ता यदा पूर्व वसुंधरा । विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत ॥ १३ मोऽहं गुरुवचः कुर्वन् पृथिव्यां न वमे निशाम । तदा प्रतिज्ञा काकुन्स्थ कृना भूः काश्यपस्य हि॥१४ तदिमां त्वं गतिं वीर हन्तुं नाहमि राघव । मनोजवं गमिष्यामि महेन्द्र पर्वतोनमम ॥ १५ लोकास्वप्रतिमा राम निर्जिनाम्नपमा मया । जहि नाशपमुख्येन मा भून कालस्य पर्ययः ॥१६ अक्षयं मधुहन्तारं जानामि त्वां मुगेनमम । धनुपोऽन्य पगमगीन म्वस्ति तेऽस्तु परंतप ।। १७ पते मुरगणाः सर्व निरीक्षन्ते ममागताः । वामप्रनिमकर्माणमप्रतिद्वन्द्वमाहवे ।। १८ न चेयं मम काकुन्थ ब्रीडा भवितुमर्हति । त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९ शरमप्रनिमं राम मोक्तुमर्हसि सुत्रत । शगमोक्षे गमिग्यामि महेन्द्र पर्वनोत्तमम ।। नथा अनि गमे तु जागदम्प प्रनापवान । गमो दाशथिः श्रीमाचिक्षेप अरमुन्नमम || २१ म हनान दृश्य गर्मण म्वाल्लोकांन्तपमार्जितान । जामदग्न्यो जगामा महेन्द्र पर्वतोनमम ।। २२ ततो विनिर्मिग सर्वा दिशश्वोपदिशग्नथा । मुगः मपिंगणा गमं प्रशशमुझदायुधम' ॥ २३ गमं दाशरथि गमो जामदग्न्गः प्राग्य च । तत. प्रदक्षिणं कृत्वा जगामात्मगति प्रभुः ॥ २४ इन्यार्य श्रीमद्रामायणे नाल्मीकीये आदिकान्ये चतुर्विंशतिसहस्रिकाया सहिताया बालकाण्डे जामदग्न्यग्नतिष्टम्भा नाम षट्सप्ततितमः सर्गः २० १ २ सप्तसप्ततितमः सर्गः अयोध्याप्रवेशः गते गमे प्रशान्तामा गमो दाशरथिनुः । वरुणायाप्रमेयाय ददौ हम्ने ममायकम ।। अभिवाध नतो रामो वमिष्टप्रमुग्यानपीन । पितरं विह्वलं दृष्ट्रा प्रोवाच रघुनन्दनः ।। जामदग्न्यो गतो गमः प्रयातु चतुरङ्गिग्गी । अयोध्याभिमुग्बी सेना न्यया नाथन पालिता॥३ गमस्य वचनं श्रुत्वा मजा दशरथः सुतम । याहुभ्यां संपरिष्वज्य मुनि चाघ्राय गघवम ॥४ गतो गम इति श्रुत्वा हृष्टः प्रमुदितो नृपः । पुनर्जानं नदा मेने पुत्रमात्मानमेव च ॥ चोदयामाम नो मेना जगामाशु ततः पुरीम । रताकाध्वजिनी रम्या तोदधुनिनादिताम ॥६ सिक्तराजपथा रम्यां प्रकीर्णकुसुमोकगम । गजप्रवेशमुमुग्वैः पोरैमङ्गलबादिभिः ।। संपूर्णा प्राविशद्राजा जनौधैः समलंकृताम । पौरैः प्रत्युद्तो दूरं द्विजैश्च पुरवासिभिः !! पुत्रैग्नुगतः श्रीमा-श्रीमद्भिश्च महायशाः । प्रविवेश गृहं राजा हिमवत्मा प्रियम ॥ ५ ७ ८ ९ मना १. इदं पचम् क. नास्ति । त्वच्छासने स्थिताम् । शामन का 'क्षते .. अस्यानन्तरम्-सदिशस्थ महाराज सेनां चातकालिर्जलं यथा ।। इति थ.