पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ ॥ श्रीमद्वाल्मीकिरामायणम् ॥ ॥ अथ अयोध्याकाण्डः ॥ प्रथमः सर्गः २ ८ ९ समाभिषेकन्यवसायः गच्छना मातुलफुलं भरतन महात्मना । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ।। म तत्र न्यवमात्रा मह सत्कारमत्कृतः । मानुलेनाश्वपतिना पुत्रस्नेहेन लालितः ।। नत्रापि निवसन्तौ तौ तर्यमाणौ च कामतः । भ्रातरौ म्मरतां वीरौ वृद्धं दशरथं नृपम ॥ ३ गजापि तो महातेजाः मरमार प्रोषितौ सुती । उभौ भरतात्रुघ्री महेन्द्रवरुणोपमौ' । मर्व एव तु तम्येष्टाश्चत्वारः पुरुपर्पभाः । स्वशरीगनिर्वृत्ताश्चन्वार इथ याहवः ।। पामपि महानेजा गमो रनिकर: पितुः । स्वयंभृरिव भूतानां बभूव गुणवत्तरः ।। ६ म हि देवदीर्णस्य गवणम्य वधार्थिभिः । अर्थितो मानुपे लोके जज्ञे विष्णुः सनातनः ॥ ७ कोमल्या शुशुगे नेन पुत्रेणामिननेजमा । यथा वरेण देवानामदितिर्वत्रपाणिना ॥ म हि वार्योपपन्नश्च रूपवाननसूयकः । भूमावनुपमः सृनुगुणैर्दशग्श्रोपमः ॥ म तु निन्यं प्रशान्तात्मा मृदुपूर्व च भापते । उच्यमानोऽपि परुपं नोत्तरं प्रतिपद्यने ।। १० कचिदुपकारेण कृतनकन नुति । न म्मरत्यपकागणां मतमप्यात्मवत्नया ।। ११ शीली नद्धैवयोवृद्धश्च मजनैः । कथयन्नास्त वे नित्यमबयोग्यान्तेष्वपि ॥ १२ बुद्धिमान मधुगभाषी पूर्वभापी प्रियंवदः । वीर्यवान्न च वीर्यण महता स्वेन विस्मितः ॥१३ न चानृतकथो विद्वान वृद्धानां प्रतिपूजकः । अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते । १४ मानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाशुचिः ।। १५ कुलोचितमतिः क्षान्त्रं धर्म ग्वं बहु मन्यते । मन्यते परया कीा महन् स्वर्गफलं ततः॥ १६ नाश्रयसि रतो यश्च न विरुद्धकथारुचिः । उत्तरोत्तग्युक्तीनां वक्ता वाचस्पतिर्यथा ।। अरोगस्तरुणो वाग्मी वपुष्मान देशकालवित् । लोक पुरुषसारशः माधुरेको विनिर्मितः ।। १८ स तु श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ १९ सय॑ग्विद्याप्रतस्नातो यथावत् साङ्गवेदवित् । इष्यत्रं च पितुः श्रेष्ठले बभूव भरतामजः ॥ २० 1. महेन्द्रवरुण निरवग्रहमैत्रीसपनाविति प्रमितिः । स्वधर्मानुष्ठानजन्यया का भूतानुकम्पी स्वर्गफल मन्यते कीर्तिलाममेवानुत्तम स्वर्गफलमम- न्यतेत्यर्थः । ६. -युक्ता च. अस्त्राभ्यासान्तरेष्वपि सर्व, प्र, रज्य. 2. तनः छ. विद्वान क. ७. गुणवत्तरः म. १. २. ८. गतिः 14