पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः सर्गः १०७ ४९ ५० अथोपविष्टे नृपतौ नस्मिन् परयलार्दने । ततः प्रविविशुः शेषा राजानो लोकसंमताः॥ अथ राज्ञा वितीर्णषु विविधेष्वासनेषु च । राजानमेवाभिमुखा निपेदुर्नयकोविदाः ।। स लब्धमानविनयान्विनैर्नृपैः पुरालयैर्जानपदेश्व मानवैः । उपोपविष्टेनपतितो बभौ सहस्रचक्षुर्मगवानिवामरैः ।। इत्यार्प श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहनिकायां संहिताया अयोध्याकाण्डे रामाभिपेक व्यवसायो नाम प्रथम: मर्ग: ५१ १ २ ३ ७ ८ द्वितीयः सर्गः परिषदनुमोदनम् तनः परिपदं गर्ममामन्त्र्य वसुधाधिपः । हिनमुद्वर्पणं चैवमुवाच प्रथितं वचः ॥ दुन्दुभिन्वनकम्पेन गम्भीरणानुनादिना । स्वरेण महता गजा जीमृत इव नादयन । गजलक्षणयुक्तन कान्तेनानुपमेन च । उवाच ग्मयुक्तन स्वरेण नृपनि पान ।। विदितं भवतामेतगथा मे गन्यमुत्तमम । पर्वकर्मम गजेन्द्रः मुतवत परिपालितम् ।। सोऽर्हामक्ष्वाकृभि. मनग्न्द्रः परिपालितम । श्रेयमा योक्नुकामोऽम्मि सुग्वाहमखिलं जगत ।। मयायाचरितं पर्वः पन्थानमनुगच्छता । प्रजा नित्यमनिंद्रण यथाशक्यभिरक्षिताः॥ ६ इदं शरीर लोकम्य कुम्नस्य चग्ता हिनए । पाण्डरम्यानपत्रस्य छायायां जरितं मया ।। प्रा नपमहम्माणि सहन्यायपि जीवनः । जीर्णम्याम्य शरीरस्य विश्रान्तिमभिरोचये ।। गजनभाउजु हि दुहाजिनेन्द्रियः । परिश्रान्नोऽस्मि लोकम्य गुर्वी धर्मधुरं वहन् ।। ९ मोह विश्राममिच्छामि गमं कन्या प्रजाहित । निकृष्पानिमान मर्वाननुमान्य द्विजर्पभान् ।। १० अनुजानो हि मां मवर्गुणज्येष्ठो ममात्मजः । पुरंदररामो वार्य रामः परपुरंजयः॥ ने चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम । यौवराज्येन योक्ताम्मि प्रीतः पुरुषपुंगवम् ।। १२ अनुरूपः स वै नाथो लक्ष्मीवालक्ष्मणाग्रजः । बेलाक्यमपि नाथेन येन म्यान्नाथवत्तरम ।। १३ अनन श्रेयसा मयः मयोध्यमिमा महीम । गतलेशो भविष्यामि सुने तस्मिन्निवेश्य वै ।। १४ यदीदं मंऽनुरूपार्थ मया माधु सुमन्त्रितम् । भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ।। १५ यमायेपा मभ प्रीतिहितमन्यविन्त्यताम् । अन्या मध्यचिन्ता हि विमभ्यधिकोदया ॥ १६ इति ब्रुवन्तं मुदिनाः प्रत्यनन्दन नृपा नृपम । वृष्टिमन्तं महामेघ नर्दन्त इव वहिणः ॥ स्निग्धोऽनुनादी संजज्ञे तत्र हर्पसमीरिनः । जनीघोऽष्टमन्नादो मेदिनी कैम्पयन्निव ।। १८ तस्य धर्मार्थविदुषो भावमाशाय सर्वशः । ब्राह्मणा जनमुन्याश्च पौरजानपदैः सह ।। १९ समेत्य मन्त्रयित्वा तु ममतागतबुद्धयः । ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ विमभ्यधिकोदया विचारसयषणन २. नियोक्ता प्र. अधिकफला । ३. योध्येऽई प्र. १. नियता नृपाः विमान २० 1. झ. अ. ४. झ. म.