पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीमहामीकिरामायणे अयोध्याकाण्डे ८ १० १५ २० संविवेशाबला भूमौ निवेश्य भुकुटी मुखे । ततचित्राणि माल्यानि दिल्यान्याभरणानि च ।। अपविद्धानि कैकेय्या तानि भूमि प्रपेदिरे । तया तान्यपषिद्धानि माल्यान्याभरणानि च ॥ अभयन्त वसुधां नक्षत्राणि यथा नभः । क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ।। एकवेणी दृढं बद्धा गतसत्त्वेव किंनरी । आमाप्य तु महाराजो राघवस्याभिषेचनम् ।। ९ उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् । अद्य रामाभिषेको वै प्रसिद्ध इति जशिवान् ।। प्रियार्हा प्रियमाग्न्यातुं विवेशान्तःपुरं वशी । म कैकेय्या गृहं श्रेष्ठ प्रविवेश महायशाः ॥ ११ पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः । शुकबहिणसंधुष्टं क्रौञ्चहंसरुतायुतम् ॥ १२ वादित्ररवसंधुष्टं कुब्जावामनिकायुनम् । लतागृहैश्चित्रगृहेश्वम्मकाशोकशोभिनैः ।। १३ दान्तराजतमौवर्णवैदिकाभिः ममायुतम । नित्यपुष्पफ्लैशापीभिश्चोपशोभितम ।। १४ दान्तराजतसौवर्णैः संयुतं परमामनैः । विविधैरन्नपानैश्च भल्यैश्च विविधैरपि ।। १५ उपपन्नं महाहँश्च भूपनिदियोपमम । तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ न ददर्श प्रियां भार्या कैकेयीं शयनोत्तमे । स कामवलसंयुक्तो रत्यर्थ मनुजाधिपः ।। अपश्यन् दयिता भार्या पप्रच्छ विपमाद च । न हि तस्य पुरा देवी तो वेलामत्यवर्तत ।। नच गजा गृहं शून्यं प्रविवेश कदाचन । ततो गृहगतो गजा कैकयी पर्यपृच्छत ।। यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् । प्रतीहारी त्वथोवाच संत्रस्ता मुकृताञ्जलिः॥ देव देवी भृशं क्रुद्धा क्रोधागारभिद्रुता। प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ।। विसाद पुन यो लुलितव्याकुलेन्द्रियः । तत्र तां पतितां भूमौ शयानामतथोचिताम् । प्रसप्त इव दुःखेन सोऽपश्यजगतीपतिः । स वृद्धस्तरुणी भार्या प्राणेभ्योऽपि गरीयसीम ।। २३ अपाप: पापसंकल्पां ददर्श धरणीतले । लतामिव विनिष्कृनां पतितां देवतामिव ।। किंनरीमिव निधूतां च्युतामणमरसं यथा । मालामिव परिभ्रष्टां हरिणीमिव संयताम् ॥ करेणुमिव दिग्वेन विद्धां मृगयुना बने । महागज इवारण्ये स्नेहात् परिममर्श ताम ।। २६ परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः । कामी कमलपत्राक्षीमुवाच वनितामिदम् ।। न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् । देवि कनामियुक्तासि केन वासि विमानिता ॥ २८ यदिदं मम दुःखाय शेषे कल्याणि पांमुषु । भूमौ शेषे किमर्थ त्वं मयि कल्याणि जीवति ॥ २९ भूतोपहतचिव मम चित्तप्रमाथिनी । सन्ति मे कुशला वैद्यारत्वभितुष्टाश्च सर्वशः। ३० सुखितां त्वां करिष्यन्ति व्याधिमाचश्व भामिनि । कस्य वा ते प्रियं कार्य केन वा विप्रियं कृतम्।। कप्रियं लभतामथ को वा सुमहदप्रियम् । मा रोदीर्मा च कारित्वं देवि संपरिशोषणम् ॥ अवयोवध्यतां को वा वध्यः को वा विमुच्यताम् । दरिद्रको भवत्वान्यो द्रव्यवान् वायकिंचन॥३३ 1. कचिदम्बरकोणेऽप्रकाश. स्थिता राहु. चन्द्र- अमिष्यताति बम्पते। मसमिर अन्तःपुरे क्रोषागारस्थिता १. क्रपयाणचेतसि २२ २४ २७ मा राजान प्र.