पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः १२५ अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा । जीवलोको यदा सर्यो गमस्याह गुणस्तवम् ॥१० अपराधं कमुदिश्य त्यक्ष्यामीष्टमहं सुतम् । कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम ॥ जीवितं वात्मनो राम न त्वेव पितृवत्सलम् । पराभवति मे प्रीतिर्दृष्ट्वा तनयमप्रजम् ॥ १२ अपश्यतस्तु मे रामं नष्टा भवति चेतना । तिष्ठेलोको विना सूर्य मस्यं वा मलिलं विना ॥१३ न तु रामं विना देहे तिष्ठेतु मम जीवितम । तदलं त्यज्यतामेष निश्चयः पापनिश्चये ॥ १४ अपि ते चरणो मृत स्पृशाम्येष प्रसीद मे । किमिदं चिन्तितं पापे त्वया परमदारुणम् ।।१५ अथ' जिज्ञामसे मां त्वं भरतस्य प्रियाप्रिये । अस्तु यत्तत्त्वया पूर्व व्याहनं राघवं पनि ॥१६ स मे ज्येष्ठः सुतः श्रीमान धर्मज्येष्ठ इतीव मे । तत्त्वया प्रियवादिन्या सेवार्थ कथितं भवेत् ॥ १७ तच्छत्वा शोकसंतमा संतापर्यास मां भृशम् । आविष्वास गृहे शन्ये मा त्वं पग्वशं गना ॥ १८ इक्ष्वाकृणां कुले देवि मंप्रामः सुमहानयम । अनयो नयसंपन्न यत्र ते विकृता मतिः ॥ १९ न हि किचिदयुक्तं वा विप्रियं वा पुग मम । अकरोस्त्वं विशालाभि तेन न बहधाम्यहम् ।। २० ननु ते गयवस्तुल्या भग्नेन महान्मना । वहुशी हि मुबाले त्वं कथाः कथयस मम ॥ तस्य धमात्मनो देवि वन वासं यशस्विनः । कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥२२ अत्यन्तसुकुमारम्य तन्य धर्मे वृतात्मनः । कथं रोचय वासमरण्ये भृशदारणे ॥ २३ रोचयभिगमन्य गमन्य शुभलोचन । तव शुश्रुपमाणस्य किमर्थ विप्रवासनम ।। गमोऽपि भग्तादभूयस्तव शुश्रूपते मदा । विशेपं त्वयि तस्मात्तु भरतस्य न लक्षये ।। २५ शुश्रुपां गौरवं चे प्रमाण वचनक्रियाम । कस्ते भूयस्तगं कुर्यादन्यत्र मनुजर्षभान् ।। २६ बहनां स्त्रीमहनाणा बहना चोपजीविनाम : परिवादोऽपवादो का गधवे नोपपद्यते ।। सान्त्वयन सर्वभूतानि रामः शुद्धन चेतमा । गृह्णाति मनुजव्याघ्रः प्रियेविषयवासिनः ।। २८ सत्यन लोकाअर्थान दीनान दानेन राघवः । गुरुशुश्रूपया वीरो धनुषा युधि शात्रवान् ।। २९ मत्यं दानं तपरत्यागो मित्रता शौचमार्जवम । विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥३० तस्मिन्नार्जवसंपन्ने देवि देवोपमे कथम ! पापमाशंमसे रामे महर्षिसमतेजसि ।। ३१ न स्मराप्रियं वाक्यं लोकस्य प्रियवादिनः । स कथं त्वत्कृत रामं वक्ष्यामि प्रियमप्रियम ।। ३२ क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता । अविहिंसा च भूतानां तमृत का गतिर्मम ॥ ३३ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः । दीनं लालप्यमानस्य कालण्यं कर्तुमईसि ।। २४ २७ 1. शोकावविवशो राजा यत्किचिन्मनस्यु- सप्तापयसाति ॥ भून तत्तथैव न्याहरति-अथवा एव दारुण बदन्ती 2. समूलमयशः परिवादः । निर्मूलमयशः मा परीक्षसे यदि तदस्तु । अथवा यत्तदयाहृत भवत्या आबादः। पूर्व: स मे ना त्यादि तत् संवार्थ कथित भवेत् । १. इद पथम् च. नास्ति। तत् तस्मात् , श्रुत्वा रामाभिषेकमवणमात्रेण सतप्ता मा रामस्थ २. प.