पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे अकीर्तिरतुला लोके ध्रुवः परिभवश्च में । तथा पिलपनस्तस्य परिभ्रमितजेतसः॥ अस्तमभ्यागमत सूर्यो रजनी चाभ्यवर्तत । सा त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता ।। १५ राशो विलपतस्तस्य न व्यभासत शर्वरी । तथैवोणं विनिश्वस्य वृद्धो दशरथो नृपः ।। विललापार्तवदुःखं गगनासक्तलोचनः । न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ॥ क्रियतां मे दया भद्रे रचितोऽयं मयाञ्जलिः । अथवा गम्यतां शीघ्रं नाहमिच्छामि निघृणाम ।। १८ नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महन । एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥ १९ प्रसादयामास पुनः कैकेयी 'इदमब्रवीत् । माधुवृत्तम्य दीनस्य त्वद्गतस्य गतायुषः ॥ प्रसादः क्रियतां देवि मम गनो विशेषतः । शून्ये न खलु मुश्रोणि मयेदं समुदाहृतम् ॥ २१ कुरु साधु प्रसाद में बाले सहृदया ह्यसि । अमीद देवि रामो मे त्वहन्तं राज्यमव्ययम् ॥ लभतामसितापाङ्गं यशः परमवाप्स्यमि । मम रामम्य लोकस्य गुरूणां भरतम्य च ।। २३ प्रियमेतद्गुरुश्रोणि कुरु चारुमुरवक्षण ।। विशुद्धभावम्य हि दुष्टभावा नामक्षणस्याश्रुकलस्य राज्ञः । श्रुत्वा विचित्रं करुणं चिल्लापं भर्तुर्नशंसा न चकार वाक्यम ॥ २४ ततः म राजा पुनरेव मूर्छितः प्रियामतुष्टयं प्रतिकूलभापिणीम् । समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंझो निमपान दुःखिनः ।। इतीव गज्ञो व्यथितम्य सा निशा जगाम घारं श्रमतो मनस्विनः । विबोध्यमान' प्रतिवाधनं नदा निवारयामाम स राजसत्तमः।। इत्या श्रीमद्रामायणे बाल्मीकीय आदिकाव्य चतुर्विंशतिसहस्रिकाया संहितायां अयोध्याकाण्डे दशरथविलापो नाम त्रयोदशः सर्गः २५ १ चतुर्दशः सर्गः कैकेय्युपालम्भः पुत्रशोकादिनं पापा विसंझं पतितं भुवि । घिचेष्टमानमुद्वीक्ष्य मैक्ष्वाकमिदमब्रवीत् ।। पापं कृत्वैव किमिदं मम संश्रुत्य मंश्रवम । शेपे भितितले मन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ आहुः सन्यं हि परमं धर्म धर्मविदो जनाः । सत्यमाश्रित्य च मया त्वं धर्म प्रति चोदितः ॥ संश्रुत्य शैव्यः श्यनाय स्वां तनुं जगनीपतिः । प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम् ।। २ २ ४ घंव परिभावयनि नि. रा. ३. राजधर्मवित प्र. तव भद्रे प्र. ४.