पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः . १३५ ४१ ४२ ४३ ४५ स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् । वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयन् ।। ४१ ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः । मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ।। ४२ स तत्र कैलासनिभाः स्वलंकृता: प्रविश्य कक्ष्याग्निदशालयओपमा: । प्रियानरान् राममते स्थितान् बहूनपोद्य शुद्धान्तमुपस्थितो रथी ॥ ४३ स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थयुता जनानाम् । नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रसृष्टाः ॥ ४४ महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् । ददर्श मेरोरिव शृङ्गमुच्च्ं विभ्राजमानं प्रभया सुमन्त्रः ।। उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जनपदैरनेकै: । कोट्या परार्धैश्च विमुक्तयानै: समाकुलं दारपथं ददर्श ।। ४७ ततो महामेघमहीधराभं 'प्रभिन्नमत्यदकुशमप्रमद्यम् । रामौपवाह्यं रुचिरं ददर्श शत्रुंजयं नागगुदग्रकायम् ।। ४७ स्वलंकृतान् साश्वरथान् सकुन्जरानमात्यमुख्यान् शतशश्च वल्लभान् । व्यपोह्य सूतः सहितान् समन्तत: समृद्धमन्तःपुरमाविवेश ।। ४८ तदद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवश्मसंघवत् । अवार्यमाणः प्रविवेश मार्गथः प्रभृतरत्नं मकरो यथार्णवम् ।। ४९


इत्यार्षे श्रीमद्रामायणे वात्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया सहिताया अयोध्याकाण्डे सुमन्त्रप्रेषण नाम पन्चदशसर्ग: 1:


षोडशः सर्गः

रामप्रस्थानम् स तदन्तःपुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ।। १ प्रासकार्मुकबिभ्रद्भिर्युवभिर्मष्टकुण्डमलै: । अप्रमादिभिरेकाग्रै: स्वनुरक्तैरधिष्टिताम् ।। २ तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् । ददर्श निष्ठितान् द्वारि म्त्र्यध्यक्षान् सुममाहितान्।। ३ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षव: । सहसोत्पतिनाः सर्वे स्वासनेभ्य: समंभ्रमम् ॥ ४ तानुवाच विनीतात्मा 'सूतपुत्रः प्रदक्षिणः । क्षिप्रमाव्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥ ५ ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः । सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे । ६ ६ 1. अभिन्न मत्तम् । सुमन्त्रः प्रविचक्षणः