पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद किममायणे अयोध्याकाण्डे ७ ८ यं यान्तमनुयाति स्म चतुरङ्गदलं महन् । तमेकं सीतया सार्धमनुयति स्म लक्ष्मणः ।। ऐश्वर्यस्य रसज्ञः सन कामिनां चैव कामदः । नेच्छरयेवानृतं कर्तुं पितरं'धर्मगौरवात या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सोतां पश्यन्ति राजमार्गगता जनाः ।। अगरगोचिवां सीता रक्तचन्दनसविनीम् । वर्षमुष्णं च शीतं च नेप्यत्याशु विवर्णताम् ।। ९ अद्य नूनं दशरथः' सत्त्वमाविश्य भापते । न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ।। १० निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् । किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः । राघयं शोभयन्त्येते पड् गुणाः पुरुपर्षभम् ।। १२ सुस्मात्तस्योपघातेन प्रजाः परमपीडिताः । औदकानीव सत्यानि प्रीन्मे सलिलसंक्षयात् । १३ पीडया पीडितं मयं जगदस्य जगत्पतेः । मूलर येथोरघातेन वृक्षः पुष्पफलोपगः ।। १४ मूलं ह्येप मनुष्याणां धर्ममारो महागृतिः । पुपं पलं च पत्रं च शाखाश्चास्येतरे जनाः ।। १५ से लक्ष्मण इव क्षिप्रं सपन्यः सहबान्धवाः । गच्छन्तमनुगच्छामो येन गच्छति राघवः ।। उद्यानानि परित्यज्य क्षेत्र.णि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् । १७ समुद्धृतनिधानानि परिध्वस्त जिराणि च । उपात्तधनधान्यानि हतसाराणि सर्वशः। १८ रजसाभ्यवकीर्णानि परित्यक्तानि देवतः । मूषकैः परिधावद्भिद दिलेरागृतानि च ।। १९ अपेतोदकधूमानि हीनसंमार्जनानि च । प्रनालय मेंज्यामन होमजपनि च ।। दुष्कालेनेव भग्नानि भित्रभाजनन्ति च । अस्मत्त्यकानि वैश्मानि के फेयी प्रतिपाताम॥ २१ धनं नगरमेवास्तु येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ।। बिलानि दंष्टिगः सर्व मानुनि मृगपक्षिणः । त्यजन्त्यस्मद्भयादीत! गजाः सिहा वनान्यपि ।। अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमान न्यजन्तु च । तृणमांसफलादानां देश व्यालमृगद्विजम् ।। प्रपद्यतां है केव यो सपुत्रा सह थान्धवैः । र घवेण वने मयं मह वत्स्याम निर्वताः ।। इत्येवं विविधा वाचो नानाजनसमीरिताः । शुश्राव राघवः श्रु-वा न विचक्रेऽस्य मानसम् ।। २६ स तु वेश्म पितुर्दुरान् कैलासशिखरप्रभम् । अभिचक्राम धर्म.मा मत्तमातङ्गविक्रमः ।। विनीतवीरपुरुष स प्रविश्य नृपालयम् । ददर्शवस्थिवं दीनं मुमन्त्रविदूरतः ।। प्रतीक्षमाणोऽभिजनं तदर्तिमनातरूपः प्रहसन्निवाथ । जगाम गमः पितरं दिदृशुः पितुर्निदेशं विधिवचिकीर्षुः ।। २९ २० २५ २७ २८ 1. दशरथ सत्यमावत चाश्यंत म पाठः म विकृतमयबद। १. पचनम् . १. अपि बनम् . 2. अस्य मानसं (तू) मुत्या न विचके छ.