पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ क्ष्रीद्वाल्मीकिरामायणे अयोध्याकाडे

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् । लोके हि न स षियेत यो न राममनुत्रवः॥ ३२ द्रक्ष्यस्यद्यैव कैकेयि पशुव्यात्लमृगद्विजान् । गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ ३३ अथोत्तमान्याभरणानि देवि देहि स्नुप.यै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसितः ॥ ३४ एकस्य रामस्य धने निवासरत्वपा वृतः कैकयराजपुत्रि। विभूषितेयं प्रतिकर्मनिल्या वसत्वरण्ये सह राघवेण ॥ ३५ यानैक्ष्च मुख्यैः परिचारकैश्च सुसंकृता गच्छतु राजपुत्री। वस्त्रैक्ष्च सवः सहिता विधानेनयं वृता ते यरसंप्रदाने ॥ ३६ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावै । नैव स्म सीता विनिवृत्तभावा प्रियम्य भर्तुः प्रतिकारयामा ॥ ३७ इत्यार्षे श्रीमद्रामायण बारीकीये आदिकाव्य चनृतिशतिमहस्त्रिकायां महितायाम् अयोध्याकाण्ड चीरपरिग्रहनि मित्तवमिष्नकोधो नाम सतत्रिश सर्ग: अष्टात्रिंशः सर्गः जनात्र्काशः तस्यां चोर वमानायां नाथवत्यामनाथवन । प्रचुक्रोश जनः सर्यो धिक् न्वां दशरथं त्विति ॥ १ तेन तत्र प्रणादेन दुःखितः म महीपतिः । चिरछेद जोषिते श्रद्धां धर्म यासि चात्मनः ॥ २ स निःश्वस्योष्णमैक्ष्ककस्तां भार्य मिदमद्रवीत । कैकयि कुशचीरेण न सीता गन्तुमर्हति ॥ ३ सुकुमारा' च कला च सततं च सुखे चिना । नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ४ इयं हि कस्यापकरोति किंचिनपरिपनो राजवरस्य कन्या । या चीरमासाघ जनस्य' मध्ये स्थिता विसंज्ञा श्रमणोव काचित् ॥ ५ घोराण्यपास्याजनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्रो वनं समग्रा सह सर्वरत्रैः ॥

1. भानकारः मदनकरणम, तत्कामा वेचा- स्शैअय वनण्दभ्येदं विबरण नेxxथस्य दिना भxxxxxxxxxxx । xxxxxxxxxxxxxx 2. अजनम्यनि स्थान बनस्यान मुदन पुना. १ सुकृमारी xx. xxxxxx xxxx xxxx xxxxxxxx xxxx २ xxxxx xxx xxxxxxxxxxxx xxxxxx xxxxxx xxxxxxx