पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्। ।।७
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिन् लोके परत्र च ॥ ८
भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे स दद्यात् पित्रर्थ मामां तद्दत्तमागमत् ॥९
अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौशल्या शोककर्शिता ॥ १०
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना । अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ॥११
निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु । राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ।। १२
विललाप च दुःखार्त: प्रियं पुत्रमनुस्मरन् । नगगन्नमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत् ।। १३
वाहनानां च मुख्यानां वहतां तं ममात्मजम् । पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥१४॥
य सुखेषूपधानेषु शेते चन्दनरूषितः । वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः । काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ।। १६
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः । विनिश्श्वसन् प्रस्रवणात्करेणूनामिवर्षभः ॥१७
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः । राममुत्थाय गन्छन्तं लोकनाथमनाथवत् ।।१८
सा नूनं जनकस्येष्टा सुता सुखसदोचिता । कण्टकाक्रमणाक्लान्ता वनमद्य गमिष्यति ।। १९
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति । श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ।। २०
सकामा भव कैकेयि विधवा राज्यमावस । न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१
इत्येव विलपन् राजा जनौघेनाभिसंवृतः । अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्। ।। २२
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् । क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ।। २३
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् । विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥ २४
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् | रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः । उवाच मृदुमन्दार्थं वचनं दीनमस्वरम् ।। २६
कौसल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम् । न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ २७
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः । कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ।। २८
ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् । अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९
पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् । अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ।। ३०
तच्च द्रुष्ट्वा महाराजो भुजभुध्यम्य वीर्यवान् । उच्चैस्स्वरेण चुक्रोश हा राघव जहासि माम्।। ३१
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ।। ३२
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः । अर्धरात्रे दशरथः कौशल्यामिदमब्रवीत्॥ ३३
रामं मेऽनुगता द्रुष्टिरद्यापि न निवर्तते । न त्वा पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।। ३४