पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चाशः सर्गः

आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिने । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥
निवृत्तवनवासस्वामनृणो जगतोपतेः । पुनस्यामि मात्रा च पित्रा च सह संगतः ।। ३
ततो 'मचिरतानाभो भुजमुद्यम्य दक्षिणन । अअपूर्गमुग्वो दोनोऽत्री जानपदं जनम ।।
अनुक्रोशो दया चैर यथ हे माय वः कृतः । चिरं दुःखाय पापीयो गम्यतामर्थमिद्धये ॥
तेऽभिवाय महात्मानं कृत्वा चापि प्रदक्षिण- 1 विलपन्तो नग घोरं व्यतिष्ठन्त कचित् कचित् ॥६
तथा विपना तप.मतमानां च राघवः । अचक्षुर्वपर्य प्रायाद्याः क्षणदामुख ।।
तनो धान्य बनोरेनान दानशोरजना भान । अकुश्विद्भयान रम्यश्चित्ययुपममावृतान् ।।
'उद्यानाम्रवणापेनान मंत्रसाल र अयान । तुटपुष्टजनाकीण न गोपगोकुल नांवनान ।
रक्षणीयान्नरेन्द्राणां ब्र मघापामा दिनान । ग्यन पुरुषव्याघ्रः कोमलान-यवन ।।
मध्येन मुदित फेनं रम्याद्यानसमाकुलर । राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ।। ११
तत्र त्रिपथगां दिव्यां गिनीयामशेरलाम । दी गधा गङ्गा पुण्यापिनि विताम ।। १२
आश्रमरविदरम्यः श्रीमदिः ममलं नाप । कालेजमभिप्राभिः सविताम्भोहदां शिवाम ।। १३
देवदानवगन्धवः किंनरकमशोभिनाम । नागगन्धर्वपत्नीभिः सवितां मरतं शिवाम ।। १४
देवक्रोडानाकीण, देवोमानानायुनाय । देवार्थमाकाागमा बिग्यातां देवद्मिनीम ॥ १५
जलपानाहामायां फर्नान कहामिनोग । कचिद्वेणाकृतजलां क्वचिदावशोभिताम ॥ १६
कचिन स्लिामनगम्भा कांचढंगजन्याकुला । कचिदम्भोगनोपां कचिवनिस्वनाम ।।
देवमंयालुनजलां नि लो-पन्लशोभिताम् । कचिन भोगगुलिना कचिन्निनलवालकाम ॥
समारसमं पुष्टां चक्रय को स्कृजिता । मदा मत्तश्च विहगाभिसंनदिनान्तराम ।। १९
कचित्तारमहै मिलि भिरित शोभिनान । कचित् '
कुत्पलच्छन्नां चित पद्मनाकुलाम् ।। २०
कचिन कुमुदपण्डैश कुमलरशोभिनाम । नानापुप्परजोधम्नां ममदामिव च कचिन् । २१
न्यपेतमलमंचवां मणिनि लदीनाम । दिशागजैर्वनगजर्मनैश्च वरवारणः ।।
देवराजोपवाय व मनादिवानान्तराम । प्रमदामित्र यनेन भूपितां भूपणोत्तमैः ।। २३
फलैः पुप्पैः क्रिमलयवनां गुल्मदिजैस्तथा । शिशुमारैश्च नश्व भुजङ्गेश्व निविताम् ।।
विष्णुपादच्युनां दिव्यामपापां पापनाशनीम । तां शंकरजटाजूटाद्धष्टां मागरतेजसा ।।
समुद्रमहिषी गङ्गां मारसक्रौञ्चनादिताम । आसमाद महाबाहुः शृङ्गिवेरपुरं प्रति ।। २६
नामूर्मिकलिलावत:मन्ववेक्ष्य महारथः । सुमन्त्रमत्रवीत् सूमिहे वाद्य वमामहे ।।
अविदूरादयं नाद्य बहुपुष्पप्रव.लवान् । मुमहानिगुदीवृक्षो वस.मोऽत्रैच सारथे ।
द्रक्ष्यामः सरितां श्रेष्ठ संमान्यसलिलां शिवाम् । देवदानवगन्धर्व मृगपन्नगपक्षिणाम ॥ २९