पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

पनवर्ण सुकेशान्तं पननिःश्वासमुत्तमम् । कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ।।
वश्रसारमयं नूनं हृदयं मे न संशयः । अपश्यन्त्या न तं यद्वै 'फलतीदं सहस्रधा ।
यत्त्वया करुणं कर्म व्यपोह्य मम बान्धवाः । निरस्ताः परिधावन्ति सुखाहहः कृपणा वने । १०
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यं च कोशं च भरतो नोपलक्ष्यते ॥ ११
भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् । ततः पश्चात् समीक्षन्ते कृतकार्या द्विजर्षभान् ।।
सत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः । न पश्चात्तेऽनुमन्यन्ते सुधामपि सुरोपमाः ।। १३
प्राह्मणेष्वपि तृप्तेषु भुक्तशेष द्विजर्षभाः । नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ।।
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते । भ्राता ज्येष्ठ वरिष्ठश्च किमर्थ नावमस्यते ।। १५
नापरेणाहतं भत्यं व्याघ्रः खादितुमिच्छति । एवमेव नरव्याघ्रः परलीढं न मस्यते ॥ १६
हविराज्य "पुरोडशाः कुशा यूपाश्च खादिराः । नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ।।
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम । १८
नैवंविधमसत्कारं राघवो मर्षयिष्यति । बलवानिव शार्दूलो वालधेरभिमर्शनम् ॥
१९
नैतस्य सहिता लोका भयं कुर्युर्महामृधे । अधर्म स्विह धर्मात्मा लोकं धर्मेण योजयेन् ।
नन्बसौ काञ्चनैर्वाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निदेहेत् ॥ २१
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः । स्वयमेव हतः पित्रा जलजेनात्मजो यथा ।।
द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः' । यदि ते धर्मनिरते त्वया पुत्र विवामिते ।। २३
गतिरेका पति र्या द्वितीया गतिरात्मजः । तृतीया झातयो राजंश्चतुर्थी नेह विद्यते ॥
तत्र त्वं चैव मे नास्ति' रामश्च वनमाश्रितः । न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ २५
हतं त्वया राज्यमिदं सराप्दं हतस्तथात्मा सह मन्त्रिभिश्च ।
हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ।