पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्ड सट्सप्ततितमः सर्गः दशरथौर्ध्वदैहिकम्

तमेवं शोकसंतप्तं भरतं कैकयीसुतम् । उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ।
अलं शोकेन भद्रं ते राजपुत्र महायशः । प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ।।
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ।। ३
उद्धृतं तैलसंश्लेदात् स तु भूमौ निवेशितम् । आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥
संवेश्य शयने चाम्ये नानारत्नपरिष्कृते । ततो दशरथं पुत्रो विललाप सुदुःखितः ।।
किं ते व्यवसितं राजन प्रोषिते मय्यनागते । विवास्य रामं धर्मज्ञ लक्ष्मणं च महाबलम् ।।
क यास्यसि महाराज हित्वेमं दुःखितं जनम् । हीनं पुरुषसिंहेन रामेणालिष्टकर्मणा ।।
योगक्षेमं तु ते राजन कोऽस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८
विधवा पृथिवी राजस्त्वया हीना न राजते । हीनचन्द्रव रजनी नगरी प्रतिभाति माम् ॥
एवं विलपमानं तं भरतं दीनमानसम् । अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ।। १०
प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः । तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ।। ११
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । ऋत्विक्पुरोहिताचार्यास्त्वरयामास सर्वशः ।। १२
ये त्वमयो नरेन्द्रस्य अग्न्यगारादहिष्कृताः । ऋत्विभिर्याजकैश्चैव आहियन्त यथाविधि ॥ १३
शिबिकायामथारोप्य राजानं गतचेतसम् । बाप्पकण्ठा विमनसस्तमूहः परिचारकाः ॥ १४
हिरण्य च सुवर्ण च वासांसि विविधानि च । प्रकिरन्तो जना मार्गे नृपतेरमतो ययुः ।। १५
चन्दनागरुनिसान् सरलं पद्मकं तथा । देवदारूणि चाहृत्य चितां चकुस्तथापरे ॥ १६
गन्धानुचावांश्चान्यास्तत्र दत्वाथ भूमिपम् । ततः संवेशयामासुश्चितामध्ये तमृत्विजः ।।
तथा हुताशनं 'दत्वा जेपुस्तस्य तदृत्विजः । जगुश्च ते यथाशास्त्र तत्र सामानि सामगाः ॥ १८
शिविकाभिश्च यानैश्च यथार्हं तस्य योषितः । नगरानिर्ययुस्तत्र वृद्धैः परिवृत्तास्तदा ।। १९
प्रसव्यं चापि तं चक्रुःऋत्विजोऽग्निचितं नृपम । रियश्च शोकसंतप्ताः कौसल्याप्रमुखास्तदा ।। २०
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । आर्तानां करुणं काले कोशन्तीनां सहस्रशः ॥ २१
ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः । यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ।।