पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यधिकशततमः सर्गः २७५

इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः । भ्रातुर्यदर्थसहित सर्व तद्विहित गुणैः ॥
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः । नीचानर्थसमाचार सज्जं कर्म प्रमुञ्चतु ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिगुदिपिण्याकं न्यस्तमायतलोचना ।।
तं भूमौ पितुरातेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ९
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।
वस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदोपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। ११
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो भुवि । कथमिगुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ १२
अतो दुःखतरं लोके न किंचित् प्रतिभाति मे । यत्र रामः पितुर्दद्यादिगुदीक्षोदमृद्धिमान् ॥ १३
रामेणेगुदिपिण्याकं पितुर्दनं समीक्ष्य मे । कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥१५
एवभाता सपन्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥
सर्वभोगैः परित्यक्तं गम संप्रेक्ष्य मातरः । आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥
तासां रामः समुत्थाय जग्राह चरणाशुभान । मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः ॥ १८
ताः पाणिभिः सुखस्पर्श द्वगुलितलैः शुभैः । प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः॥ १९
सौमित्रिरपि ताः सर्वा मातः संप्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे त्रियः । वृत्ति दशरथाजाते लक्ष्मणे शुभलक्षणे ।। २१
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥
तां परिष्वज्य दुःखार्ता माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमत्रवीत् ।। २३
विदेहरामस्य सुता स्तुपा दशरथस्य च । रामपत्नी कथं दुःखं संप्राप्ता निर्जने बने।
पनमातपसंतप्तं परिलिष्टमिवोत्पलम् । काञ्चनं राजसा ध्वस्तं लिष्टं चन्द्रमिवाम्बुदैः ।। २५
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् । भृशं मनसि वैदेहि व्यसनारणिसंभवः ।। २६
ब्रुवन्त्यामेवमायां जनन्यां भरताप्रजः । पादावासाद्य जग्राह वसिष्ठस्य च राघवः ।।
पुरोहितस्यानिसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः॥
ततो जघन्य सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥