पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान् मम । धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ॥ ९
हन्मि तीव्रेण दण्डेन दण्डाहाँ पापकारिणीम् । कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।। १०
जानन् धर्ममधर्मिष्ठं कुर्यों कर्म जुगुप्सितम् । गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ॥ ११
तातं न परिगहेयं दैवतं चेति संसदि । को हि धर्मार्थयोहीनमीदृशं कर्म किल्बिषम् ।। १२
लियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् । अन्तकाले हि भूतानि मुबन्तीति पुराश्रुतिः ॥१३
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता । साध्वर्थमभिसन्धाय क्रोधान्मोहाच साहसात् ॥ १४
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् । पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते ।। १५
तदपत्यं मतं लोके विपरीतमतोऽन्यथा । तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।। १६
अभिपत्ता कृतं कर्म लोके धीरविहितम् । कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ॥
पौरजानपदान् सर्वास्त्रातु सर्वमिदं भवान् । क चारण्यं क च क्षात्रं क जटाः क च पालनम् ॥ १८
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति । एष हि प्रथमो धर्मः भत्रियस्याभिषेचनम् ।। १९
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् । कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम ।।
आयतिस्थं चरेद्धम क्षत्रबन्धुरनिश्चितम् । अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि ॥ २१
धर्मेण चतुरो वर्णान् पालयन क्लेशमाप्नुहि । चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।। २२
प्राहुर्धर्मज्ञ धर्मशास्तं कथं त्यक्तुमर्हसि । श्रुतेन बालः स्थानेने जन्मना भवतो ह्यहम् ॥ २३
स कथं पालयिष्यामि भूमिं भवति तिष्ठति । हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ॥
भवता च विनाभूतो न वर्तयितुमुत्सहे । इदं निम्विलमव्यग्रं राज्यं पित्र्यमकण्टकम् ॥
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः । इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह ॥ २६
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः । अभिषिक्तस्त्वमस्माभिरयोध्या पालने ब्रज ।।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः । ऋणानि त्रीण्यपाकुर्वन दुईदः साधु निर्दहन् ।। २८
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् । अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।
अद्य भीताः पलायन्तां दुईदस्ते दिशो दश । आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।। ३०
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् । शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ॥ ३१
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः । अथैतन पृष्ठतः कृत्वा वनमेव भवानितः ।। ३२
गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥
तथा हि रामो भरतेन तान्यता प्रसाधमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान मति पितुरतद्वचने व्यवस्थितः।
३३