पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

शत्रुनः फुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेन्द्र सत्यस्थं भरत चराम मा विषीद ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे रामप्रतिवचनं नाम समाधिकशततमः सर्गः अष्टाधिकशततमः सर्गः जाबालिवाक्यम्

आश्वासयन्तं भरतं जाबालिाह्मणोत्तमः । उवाच रामं धर्म धर्मापेतमिदं वचः।
साधु राघव मा भूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धर्मनस्विनः ।।
कः कस्य पुरुषो बन्धुः किं कार्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ॥ ३
तस्मान्माता पिता चेति राम सज्जेत यो नरः । उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचिन॥४
यथा सामान्तरं गच्छन्नरः कश्चित् कचिद्वसेत् । उत्सृज्य च तमावासं प्रतिस्तापरेऽहनि ।।
एवमेव मनुष्याणां पिता माता गृहं वमु । आवासमात्रं काफुरथ सजन्ते नात्र सज्जनाः ॥ ६
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥
समृद्धायामयोध्यायामात्मानभिषेचय । एकवेणीधरा हि त्वां नगरी संप्रतीक्षते ॥
राजभोगाननुभवन महानि पार्थिवात्मज । विहर त्वमयोध्यायां यथा शास्त्रविष्टपे ।
ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ १०
बीजमात्रं पिता जन्तोः शुक्लं शोणितमेव च । संयुक्तमृतुमन्मात्रा पुरुषम्येह जन्म तत् ॥ ११
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मानां त्वं तु मिथ्या विहन्यसे ।। १२
अर्थधर्मपरा ये ये तांस्ताव्शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ १३
अष्टका पितृदेवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।।
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ १५
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तष्यस्व संत्यज ॥ १६
स नास्ति परमित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्टतः कुरु ॥
सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ।। १८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे जाबालिवाक्यं नाम अष्टाधिकाततमः सर्गः