पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चदशः सर्गः ३२१

स तत्र सीतां परिवाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जागाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षञ्शलभानिवानलः ॥ ३५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे जटायुस्सङ्गमो नाम चतुर्दशः सर्गः

पञ्चदशः सर्गः पञ्चवटी पर्णशाला ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ १ आगताः स्म यथोद्दिष्टं यं देशं मुनिरत्नवीत् । अयं पञ्चवटीदेश सौम्य पुष्पितपादपः ।। २ सर्वतश्चार्यतां दृष्टिः कानने निपुणो हसि । आश्रमः कतरस्मिन्नो देशे भवति संमतः ॥ ३ रमते यत्र बैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः संनिकृष्टजलाशयः ।। ४ वनरामण्यकं यत्र जलरामण्यकं तथा । संमिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ॥ ५ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः । सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ ६ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद।। ७ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः । विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥ ८ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि । हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९ अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः । इहाश्रमपदं सौम्य यथावत् कर्तुमर्हसि ॥ १० इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ यथाख्यातमगस्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ॥ १२ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । नातिदूरे न चासन्ने मृगयूथनिपीडिता ॥ १३ मयूरनादिता रम्याः प्रांशवो बहुकन्दराः । दृश्यन्ते गिरयः सौम्य फुल्लैस्त्ररुभिरावृताः ॥ १४ सौवर्णै राजतैस्ताम्रैर्देश देशे च धातुभिः । गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५ सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः । नीवारैस्तिनिशैश्चैव पुंनागैश्चोपशोभिताः ॥ १६ चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७ चन्दनैः स्यन्दनैर्नी पैः पनसैर्लिकुचैरपि । धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ।। १८ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् । इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा ॥ १८ एवमुतस्तु रामेण लक्ष्मणः परवीरहा । अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ २०१.नानाद्विजमृगायताम् २ अमुं देशं महर्षिणा। च छ 41