पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

एवं विलप्य बहुशो राक्षसी प्रदरोदरी । कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे स्वरसन्धुक्षणं नाम एकविंशः सर्ग:

द्वाविंशः सर्गः
खरसंनाहः
एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः।। १
तवावमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ।। २
न राम गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽथ विमोक्ष्यति ॥ ३
बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ४
परश्वधहतस्याद्य मन्दप्राणम्य संयुगे । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ।। ५
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद्भातरं रक्षसां वरम् ॥ ६
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ।। ७
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् । लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ ९
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १०
उपस्थापय में क्षिप्रं रथं सौम्य धनूंषि च । शरांश्चित्रांश्च खड्गांश्च शक्तीश्च विविधाः शिताः।। ११
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महारथम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ।। १२
इति तस्य बुवाणस्य सूर्यवर्णं महारथम् । सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः॥
१३
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् । हेमचक्रमसंबाधं वैदूर्यमयकूवरम् ॥
१४
मत्स्यैः पुष्पद्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम् ॥ १५
ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविराजितम् । सदश्वयुक्तं सोऽमर्षादारुरोह खरो रथम् ।। १६
निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः । तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ।। १७
खरस्तु तान् महेष्वासान् घोरवर्मायुधध्वजान् । निर्यातेत्यब्रवीद्धृष्टो रथस्थः सर्वराक्षसान् ॥ १८
ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम् ।। १९
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ २०
शक्तिमिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ॥ २१