पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः । महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ॥ १८
महाकपालो विपुलं शूलमुद्यम्य राक्षसः । स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ १९
दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः । तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ।। २०
महाकपालस्य शिरश्चिच्छेद परमेषुभिः । असंख्येयैस्तु बाणौधैः प्रममाथ प्रमाथिनम् ॥ २१
स पपात हतो भूमौ विटपीव महाद्रुमः । स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।। २२
दूषणस्यानुगान् पञ्च साहस्रान् कुपितः क्षणान् । बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ॥ २३
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् । व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् माहबलान् ।। २४
अयं विनिहतः संख्ये दूषणः सपदानुगः । महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् ।।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ॥ २६
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ! दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ २७
मेघमाली महामाली सर्पास्यो रुधिराशनः । द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ।। २८
राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् । ततः पावकसंकाशैहेमवज्रविभूपितैः ।। २९
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः । ते रुक्मपुङ्गा विशिखाः सधूमा इव पावकाः ॥ ३०
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् । रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।। ३१
सहस्रं च सहस्रेण जघान रणमूर्धनि । तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ॥ ३२
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः । तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।। ३३
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव । क्षणेन तु महाघोरं वनं निहतराक्षसम् ॥ ३४
बभूव निरयप्रख्यं मांसशोणितकर्दमम् । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।। ३५
हतान्येकेन रामेण मानुषेण पदातिना । तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ॥ ३६
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः । शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ॥ ३७
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ।। ३८
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ।।
३८
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे दूषणादिवधो नाम षड्विंशः सर्गः