पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

मुमोच यदि रामाय शंसेयुरिति मैथिली । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ ३
संभ्रमात्तु दशग्रीवस्तत् कर्म न स बुद्धवान् । पिङ्गाक्षस्तां विशालाक्षी नेत्रैरनिमिषैरिव ॥ ४
विक्रोशन्ती तथा सीतां ददृशुर्वानरर्षभाः। स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ५
जगाम रुदती गृह्य वैदेहीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ।। ६
उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । वनानि सरितः शैलान् सरांसि च विहायसा ॥ ७
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।। ८
सरितां शरणं गत्वा समतीयाय सागरम् । संभ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ ९
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ॥ १०
एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् । स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ॥ ११
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।। १२
संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशात् । तत्र तामसितापाङ्गीं शोकमोहपरायणाम् ।। १३
निदधे रावणः सीतां मयो मायामिव स्त्रियम् । अब्रवीच्च दशग्रीवः पिशाचीर्घो रदर्शनाः ।। १४
यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसंमतः । मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ १५
यद्यदिच्छेत्तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेही वचनं किंचिदप्रियम् ।। १६
अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ १७
निष्क्रम्यान्तःपुरात्तस्मात् किं कृत्यमिति चिन्तयन् । ददर्शाध्तौ महावीर्यानन् राक्षसान् पिशिताशनान्॥ १८
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ।। १९
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ २०
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ २१
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । सदूषणखरं युद्धे हतं रामेण सायकैः ॥ २२
तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३
निर्यातयितुमिच्छामि तच वैरमहं रिपोः । न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २४
तं त्विदानीमहं हत्वा खरदूषणघातिनम् । रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ २५
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ २६
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः । कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति । २७
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि । अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः ॥ २८
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टापभिवाद्य रावणम् ।
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ।। २९