पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुःसप्ततितमः सर्गः ४६ स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः । निदर्शयन् राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥ इत्याचे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् अरण्यकाण्डे ऋश्यमूकमार्गकथनं नाम त्रिसप्ततितमः सर्गः Sac ७ चतुःसप्ततितमः सर्गः शबरीस्वर्गप्राप्तिः तौ कबन्धेन तं मार्ग पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीची नृवरात्मजौ ॥ १ तौ शैलेष्वाचितानेकान क्षौद्रकल्पफलान द्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ २ कृत्वा च शैलपृष्ठे तु तो वासं गमलक्ष्मणौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः । ३ तो पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम । अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ।। तो तमाश्रममासाद्य द्रुमैर्बहुभिगवृतम् । सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ तौ च दृष्टा तदा सिद्धा समुत्थाय कृताञ्जलिः । रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥ ६ पाचमाचमनीयं च सर्व प्रादाद्यथाविधि । तामुवाच ततो रामः श्रमणी संशितव्रताम् ।। कचिरो निर्जिता विना कश्चित्ते वर्धते तपः । कश्चित्ते नियतः क्रोध आहारश्च तपोधने । कश्चित्त नियमाः प्राप्ताः कश्चित्ते मनसः सुखम् । कश्चित्ते गुरुशुश्रपा सफला चारुभाषिणि ।। रामेण तापसी पृष्टा सा सिद्धा सिद्धसमता । शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता । अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया । अद्य मे सफलं तप्तं गुरवश्व सुपूजिताः । ११ अद्य मे सफलं जन्म स्वर्गश्चैव विति । त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ १२ चक्षुपा तव सौम्येन पूतास्मि रघुनन्दन । गमिप्याम्यक्षयाँलोकांस्त्वत्प्रसादादरिंदम ॥ १३ चित्रकूटं त्वयि प्राप्ने विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम् ।। १४ तैश्वाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ।। १५ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्टा वरॉल्लोकानक्षयास्त्वं गमिष्यसि ।। १६ मया तु विविध वन्यं संचितं पुरुपर्षभ । तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् ।।