पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहामीकिरामायणे किष्किन्धाकाण्डे

घनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति ।
नवैजलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥
महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति ।
महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ।।
शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः।
गुहासु संनादितबहिणासु हारा विशीर्यन्त इवाभिमान्ति ॥
शीघ्रप्रवेगा विपुलाः प्रपाता निधीतशृङ्गोपतला गिरीणाम् ।
मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्धियन्ते ।।
सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः। पतन्तीवाफुला दिक्षु तोयधाराः समन्ततः ।।
निलीयमानैविगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ।।
वृत्वा यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते । वैराणि चैव मार्गाश्च सलिलेन समीकृताः ।।
मासि प्रोष्टपदे ब्रह्म ब्राह्मणानामधीयताम् । अयमध्यायसमयः सामगानामुपस्थितः ।।
निवृत्तकर्मायतनो नूनं संचितसंचयः । आपाढीमभ्युपगतो भरतः कोसलाधिपः॥
नूनमापूर्यमाणायाः सरय्या वर्धते रयः । मां समीक्ष्य समायान्तमयोभ्याया इव स्वनः ।।
इमाः स्फीतगुणा वर्षाः मुग्रीवः सुखमश्नुते । विजितारिः सदारश्च राज्ये महति च स्थितः ।। ५७
अहं तु हृतदारश्च राज्याच महतश्च्युतः । नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ।।
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः । रावणश्च महाशत्रुरपार प्रतिभाति मे ।। ५९
अयात्रां चैव दृष्टेमा मार्गाश्च भृशदुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ।। ६०
अपि चातिपरिक्लिष्टं चिराहारैः समागतम् । अत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ।। ६१
स्वयमेव हि विनम्य ज्ञात्वा कालमुपागतम् । उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ।। ६२
तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण । सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ।
उपकारेण वीरो हि प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ।।
तेनैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तन प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शन प्रदर्शयन् दर्शनमात्मनः शुभम् ॥
यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे. धृतः ॥
६६

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्तिशतिसहस्त्रिकायां संहितायाम् किष्किन्धाकाण्डे प्राडुज्जृम्भणं नाम अष्टाविंशः सर्ग: