पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे द्वात्रिंशः सर्गः हनूमन्मन्त्रः

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवाम् ।। १
सचिवानप्रवीद्वाक्य निश्चित्य गुरुलाघवम् । मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥
न मे दुर्व्याहृतं किंचिन्नापि में दुरनुष्ठितम । लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥
असुंहद्भिर्ममामित्रैर्नित्यमन्सरदर्शिभिः । मम दोषानसंभूताश्रावितो राघवानुजः ॥
अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि । भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ।।
न खल्वरित मम त्रासो लक्ष्मणानापि राघवात् । मित्रं त्वस्थानफुपितं जनयत्येव संभ्रमम ।।
सर्वथा सुकरं मित्रं दुष्करं परिपालनम । अनित्यत्वात चित्तानां प्रीतिरल्पेऽपि भियते ॥
अतो निमित्त त्रस्तोऽहं रामेण तु महान्मना । यन्ममोपकृतं शक्यं प्रतिकतुं न तन्मया ।।
सुप्रीवेणैवमुक्तस्तु हनुमान मारुतात्मजः । उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम ।।
सर्वथा नैतदाश्चर्य यस्त्वं हरिंगणेश्वर । न विस्मरसि मुस्निग्धमुपकारकृतं शुभम ।।
राघवेण तु वीरेण भयमुल्मृज्य दूरतः । त्वरिप्रयार्थ हतो वाली शक्रतुल्यपराक्रमः ॥ ११
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः । भ्रातरं संग्रहितवॉलक्ष्मणं लक्ष्मिवर्धनम ||
त्वं प्रमत्तो न जानीपे कालं कालविदां वर । फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ १३
निर्मलमहनक्षत्रा द्यौः प्रनष्टवलाहका ! प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ १४
प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव । त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ १५
आर्तस्य हृतदारस्य परुषं परुपान्तरात् । वचनं मर्पणीयं ते राघवस्य महात्मनः ॥ १६
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥१७
नियुक्तैमन्त्रिभिर्वाच्यो झवश्यं पार्थिवो हितम । अत एव भयं त्यक्त्वा अवीम्यवधृतं वचः ॥ १८
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः । सदेवासुरगन्धर्व वशे स्थापयितुं जगत् ॥ १९
न सक्षमः कोपयितु यः प्रसाद्यः पुनर्भवेत् । पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ।।
तस्य मूर्ना प्रणम्य त्वं सपुत्रः ससुदृजनः। राजस्तिष्ट स्वसमये भर्तु येव वहशे ॥
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितम् ।
मनो हि ते झास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहतिकायां सहितायाम् किष्किन्धाकाण्डे हनमन्मन्त्रो नाम द्वात्रिंश सर्ग: