पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः सर्गः

५१३


आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥३
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ॥४
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः । अभिसन्धातुमारेभे हनुमानङ्गन्दं ततः ॥५
स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्यसंपदा ॥६
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ।।७
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ।।८
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ।। ९
त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते । यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः॥१०
न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः । दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ।। ११
विगृह्यासनमप्याहुदुर्बलेन बलीयसः । आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥१२
यां चेमां मन्यसे धात्रीमेतद्बिलमिति शृतम् । एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ।। १३
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा । लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा ।।१४
लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः । वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ।।१५
अवस्थाने यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ।। १६
स्मरन्त पुत्रदाराणां नित्योद्विप्रा बुभुक्षिताः । खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्टतः॥ १७
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः । तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ॥१८
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ १९
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् । आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २०
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः । शुचिः सत्यप्रतिज्ञश्च न त्यां जातु जिघांसति ॥ २१
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ २२

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम

किष्किन्धाकाण्डे हनूमद्भेदनं नाम चतुःपञ्चाश: सर्गः

पञ्चपञ्चाशः सर्गः

प्रायोपवेशः

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥१
स्थैर्यं सत्त्वं मनःशौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ २
भ्रातुर्जेष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ।। ३